यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डितः, पुं, (पण्डा वेदोज्ज्वला तत्त्वविषयिणी वा बुद्धिः । सा जाता अस्य । “तदस्य संजातं तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् । यद्वा, पण्ड्यते तत्त्वज्ञानं प्राप्यतेऽस्मात् । गत्यर्थेति क्तः ।) शास्त्रज्ञः । अस्य लक्षणं यथा, -- (“निषेवते प्रशस्तानि निन्दितानि न सेवते । अ-नास्तिकः श्रद्दधान एतत् पण्डितलक्षणम् ॥” इति चिन्तामणिः ॥) “पठकाः पाठकाश्चैव ये चान्य शास्त्रचिन्तकाः । सर्व्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥” इति महाभारते वनपर्व्व ॥ अपि च श्रीभगवद्गीतायाम् । ५ । १७ । “विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥” तत्पर्य्यायः । विद्वान् २ विपश्चित् ३ दोषज्ञः ४ सन् ५ सुधीः ६ कोविदः ७ बुधः ८ धीरः ९ मनीषी १० ज्ञः ११ प्राज्ञः १२ संख्यावान् १३ कविः १४ घीमान् १५ सूरिः १६ कृती १७ कृष्टिः १८ लब्धवर्णः १९ विचक्षणः २० दूरदर्शी २१ दीर्घदर्शी २२ । इत्यमरः । २ । ७ । ५-६ ॥ विशारदः २३ । कवी २४ सूरी २५ । इति भरतः ॥ विदग्धः २६ दूरदृक् २७ वेदी २८ वृद्धः २९ बुद्धः ३० विधा- नगः ३१ प्रज्ञिलः ३२ कृस्निः ३३ । इति शब्दरत्नावली ॥ विज्ञः ३४ मेधावी ३५ । इति राजनिर्घण्टः ॥ सिह्लकः । इति मेदिनी ॥ (सर्व्वज्ञत्वात् महादेवः । यथा, महाभारते । १३ । १७ । १२४ । “न्यायनिर्व्वपणः पादः पण्डितो ह्यचलोपमः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।2।6

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित¦ पु॰ पण्डा वेदोज्ज्वला बुद्धिर्जातास्य तार॰ इतच्। शास्त्रतापय्यज्ञे

१ बिदुषि। तस्य बुद्धेरुज्ज्वलत्वञ्च कार्य-भेदादनुमातव्यं तदेव तस्य लक्षणं यथा
“पठका पाटकाश्चैव ये चान्ये शास्त्रचिन्तकाः। सर्वेव्यमनिनी मूर्स्वा यः क्रियावान् स पण्डितः” मा॰ व॰
“विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि-श्चैव श्वपाके च पण्डिताः समदर्शिनः” गीता

२ सिह्लकेपु॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित¦ m. (-तः)
1. A scholar, a teacher, a Pandit, a learned Bra4hman, or one read in sacred science, and teaching it to his disciples.
2. Incense.
3. Clever.
4. Proficient. E. पण्डा learning, तार० इतच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित [paṇḍita], a. [पण्डा तारका˚ इतच् ]

Learned, wise; स्वस्थे को वा न पण्डितः.

Shrewd, clever.

Skilled in, proficient, skilful (generally with loc. or in comp.); मधु- रालापनिसर्गपण्डिताम् Ku.4.16; so रतिपण्डित 4.18; नयपण्डित &c.

तः A scholar, learned man, Paṇdita.

Incense.

An adept, expert. -Comp. -जातीय a. somewhat clever. -मण्डलम्, -सभा an assembly of learned men. -मानिक, -मानिन्, also -पण्डितंमन्य a. fancying oneself to be learned, a conceited person, a pedant who fancies himself to be a Paṇdita; रण्डे पण्डितमानिनि तूष्णीं भव Pt.4.1; अविद्यायामन्तरे वर्तमाना वयं धीराः पण्डितंमन्यमानाः.-वादिन् a. pretending to be wise; रे रे पण्डितवादिनि नाशङ्कसे प्रजल्पन्ती Pt.1.392.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डित mfn. (according to some , for स्पन्दित)learned , wise , shrewd , clever , skilful in , conversant with( loc. or comp. ; See. Pa1n2. 2-1 , 40 ) S3Br. Up. MBh. etc.

पण्डित m. a scholar , a learned man , teacher , philosopher , a Pandit MBh. Ka1v. etc.

पण्डित m. N. of a man(= तक) MBh.

पण्डित m. of a Brahman changed into an antelope Hariv.

पण्डित m. incense L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paṇḍita, a ‘learned man,’ is not found until the Upaniṣad period.[१]

  1. Bṛhadāraṇyaka Upaniṣad, iii. 4, 1;
    vi. 4, 16. 17;
    Chāndogya Upaniṣad, vi. 14, 2;
    Muṇḍaka Upaniṣad, i. 2, 8, etc.
"https://sa.wiktionary.org/w/index.php?title=पण्डित&oldid=500764" इत्यस्माद् प्रतिप्राप्तम्