यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्यम्, त्रि, (पण्यते इति । पण ङ व्यवहारे स्तुतौ च । “अवद्यपण्यवर्य्यागर्ह्येति ।” ३ । १ । १०१ । निपातनात् साधु ।) पणितव्यम् । विक्रेय- द्रव्यम् । इत्यमरः । २ । ९ । ८२ । (यथा, हेः रामायणे । २ । ४८ । ४ । “न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् । न चाशोभन्त पण्यानि नापचन् गृहमेधिनः ॥”) व्यवहार्य्यम् । स्तोतव्यम् । इति पणधात्वर्थदर्श- नात् ॥ (क्ली, पण्यते व्यवह्रियतेऽत्र । पण + यत् । विपणिः । यथा, मनुः । ५ । १२९ । “नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ॥” “पण्ये पण्यवीथिकायाम् ।” इति कुल्लूकभट्टः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य वि।

विक्रयक्रियाकर्मः

समानार्थक:विक्रेय,पणितव्य,पण्य

2।9।82।1।3

विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु। क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य¦ त्रि॰ पण--कर्मणि यत्।

१ व्यवहर्त्तव्ये

२ विक्रेये बअमरः॰
“स्तुत्यर्हेतु न यत्। किन्तु ण्यदेव पाण्यम्” सि॰ कौ॰। कम्बलेन समासेऽस्य आद्युदात्तता। [Page4204-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य¦ mfn. (-ण्यः-ण्या-ण्यं)
1. To be sold, salable, vendible.
2. To be praised,
3. To be transacted as business. n. (-ण्यं)
1. A ware.
2. Price.
3. Traffic. f. (-ण्या) Heart pea: see पिण्या। E. पण to deal, कर्मणि- यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य [paṇya], a. [पण्-कर्मणि यत्]

Saleable, vendible.

To be transacted.

ण्यः A ware, an article, a commodity; पूराबभासे विपणिस्थपण्या R.16.41; पण्यानां गान्धिकं पण्यम् Pt.1.13; सौभाग्यपण्याकरः Mk.8.38; Ms.5.129; M.1.17; Y.2.245.

Trade, business.

Price; महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया Śānti.3.1. -Comp. -अङ्गना, -योषित् f., -विलासिनी, -स्त्री f. a harlot, a courtezan; पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः Bh.1.9; Me.25. -अजिरम् a market. -आजीवः a trader. -आजी- वकम् a market, fair. -जनः a trader. -दासी a hired female servant. -पतिः a great merchant. -पत्तनम् a market town; पण्यपत्तनानि च निवेशयेत् Kau. A.2.1.19.-परिणीता a concubine. -फलत्वम् prosperity or profit in trade. -बाहुल्यम् prosperity of commerce; सस्यसंपत्पण्य- बाहुल्यमुपसर्गप्रमोक्षः...... इति कोशवृद्धिः Kau. A.2.7.26.-भूमिः f. a warehouse.

वीथिका, वीथी, शाला a market.

a stall, shop. -संस्था the ware-house of merchandise; Kau. A.2.6. -होमः a sacrifice consisting of wares.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्य mfn. to be praised or commended A1pS3r.

पण्य mfn. to be bought or sold , vendible(See. n. and comp. )

पण्य mfn. to be transacted L.

पण्य n. ( ifc. f( आ). )an article of trade , a ware , commodity S3Br. Kaus3. Gobh. MBh. etc.

पण्य n. trade , traffic , business Ka1m. Ka1v. (See. ज्ञान-)

पण्य n. a booth , shop Das3.

"https://sa.wiktionary.org/w/index.php?title=पण्य&oldid=410956" इत्यस्माद् प्रतिप्राप्तम्