यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतनम्, क्ली, (पत् + भावे ल्युट् ।) पातः । पडन् इति भाषा । यथा, -- “अशनेः पतने न वेदना पतनज्ञानमतीव दुःसहम् ॥” इत्युद्भटः ॥ “द्विजातिकर्म्मभ्यो हानिः पतनं परत्र चासिद्धि- स्तमेके नरकम् ।” इति हारीतसूत्रम् ॥ पापम् । यथा, प्रायश्चित्तविवेके । “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतन¦ न॰ पत--भावे ल्युट्।

१ अधःसंयोगा{??}न्दने

३ पातित्ये च
“द्विजातिकर्मभ्योहानिः पतनम्। परत्रचासिद्धिस्तमेके नरकम्” गौतमः। पतितशब्दे दृष्यम्
“विहितस्याननुष्ठानात् निन्दितस्य च सेवनात्। अनि-ग्रहाच्चेन्द्रियाणां नरः पतनमृ{??}ति” याज्ञ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतन¦ mfn. (-नः-ना-नं) Who or what goes, falls, descending. &c. n. (-नं)
1. Falling.
2. Alighting, descending.
3. Falling from dignity, virtue, &c.
4. Sin.
5. Going.
6. Subtraction.
7. The latitude of a planet. E. पत् to fall, युच् or भावे-ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतनम् [patanam], [पत्-भावे ल्युट्]

The act of flying or coming down, alighting, descending, throwing oneself down at.

Setting (as of the sun).

Going down to hell; निरये चैव पतनम् Ms.6.61.

Apostacy.

Falling from dignity, virtue &c. अनिग्रहाच्चेन्द्रियाणां नरः पतन- मृच्छति Y.3.219.

Fall, decline, ruin, adversity (opp. उदय or उच्छ्राय); ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च Y.1.38.

Death.

Hanging down, becoming flaccid (as breasts).

Miscarriage.

(In arith.) Subtraction.

The latitude of a planet. -Comp. -धर्मिन् a. subject to the law of decay, perishable. -शील a. accustomed to fall down.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतन mfn. who or what flies or falls Pa1n2. 3-2 , 150

पतन m. N. of a राक्षसMBh.

पतन n. the act of flying or coming down , alighting , descending , throwing one's self down at or into( loc. or comp. ) RV. etc.

पतन n. setting (as the sun) MBh.

पतन n. going down (to hell) Mn. vi , 61

पतन n. hanging down , becoming flaccid (said of the breasts) Bhartr2.

पतन n. fall , decline , ruin , death MBh. Ka1v.

पतन n. loss of caste , apostacy Pur.

पतन n. (with गर्भस्य)miscarriage Var.

पतन n. (in arithm. ) subtraction Col.

पतन n. (in astron. ) the latitude of a planet W.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PATANA(S) : A company of devils. (Chapter 285, Vana Parva).


_______________________________
*3rd word in right half of page 583 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पतन&oldid=500772" इत्यस्माद् प्रतिप्राप्तम्