यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकी, [न्] त्रि, (पताका विद्यतेऽस्य । पताका + इनिः ।) वैजयन्तिकः । पताकाधारी । इत्य- मरः । २ । ८ । ७१ ॥ (यथा, महाभारते । ६ । १७ । २० । “स तु गोवासनः शैव्यः सहितः सर्व्वराजभिः । ययौ मातङ्गराजेन राजार्हेण पताकिना ॥”) रिष्टारिष्टबोधकचक्रविशेषः । तस्य लिखनक्रमो यथा, -- “तिर्य्यगूर्द्धगता रेखास्तिस्रो देयाः पताकया । युताः कार्य्या वेधविदा सर्व्वसङ्गतरेखया ॥ दक्षस्थोद्गतरेखातो वामं मेषाद्यराशयः । पञ्चाष्टयुग्मविंशाश्च शड्दशेन्द्राग्निसागराः । कर्क्कटान्मीनपर्य्यन्तमङ्का देया यथाक्रमम् ॥ ५ -- ४ ८ -- ३ २ -- १४ २० ६ १० बालस्य जन्मकालीनग्रहलग्नमजादिष । विन्यस्य चिन्तयेत् प्राज्ञः शुभाशुभं यथाग्रहात् ॥” तत्र शुभाशुभज्ञानं यथा, -- “शुभदण्डयोगवेधैर्लग्नाद्बालस्य शोभनम् । पापदण्डयोगवेधैराश्यङ्काद्रिष्टिकालवित् । बलेऽधिके दिनं मध्ये मासो हीने च हायनम् ॥” पलपताकी यथा, -- “प्रतिदण्डं पलान्येषां ज्ञात्वा वाच्यं क्वचिच्छभम् ॥ रवौ च वेदा वसवः सुधांशौ कुजे च वाणाः शशिजे तथाङ्काः । शनावृतुर्दिक् च बृहस्पतौ स्या- द्राहौ तुरङ्गा भृगुजे च रुद्राः ॥” बालस्य शुभाशुभफलं यथा, -- “अशुभे दण्डसंयोगे सर्व्वत्र पुण्यवर्जिते । बालस्य मरणं शीघ्रं यदि पापैः समन्वितम् ॥ अशुभग्रहदण्डे तु सर्व्वत्र पापवर्ज्जिते । बालस्य कुशलं सर्व्वं शुभैर्यदि समन्वितम् ॥ अशुभो दण्डनाथो हि वेधश्चेत्तेन लभ्यते । मरणं तत्र वक्तव्यं बालस्य नान्यथा भवेत् ॥ पापस्य दण्डमात्रे तु तद्योगवेधवर्जिते । बालस्य कुशलं तत्र शुभैर्यदि समन्वितम् ॥” इति ज्योतिषतत्त्वे पताकीवेधः ॥ (स्त्रियां ङीप् । सेना । यथा, रघुः । ४ । ८२ । “न प्रसेहे स रुद्धार्कमधारावर्षदुर्द्दिनम् । रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन् पुं।

ध्वजधारिः

समानार्थक:पताकिन्,वैजयन्तिक

2।8।71।1।3

चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः। अनुप्लवः सहायश्चानुचरोऽभिचरः समाः॥

स्वामी : सैन्याधिपतिः

वैशिष्ट्यवत् : पताका

वृत्ति : पताका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन्¦ त्रि॰ पताका + अस्त्यर्थे ब्रीह्यानं वा इनि। पता-कायुक्ते जन्मलग्ने ग्रहविशेषवेथवशात् तदीयदण्डप-लादिजन्मतः फलविशेषसूचके चक्रभेदे तत्स्वरूपादिकंज्यो॰ त॰ उक्तं यथा(
“तिर्य्यगूर्द्ध्वगता रेखास्तिस्रोदेयाः पताकया। युताःकार्य्या वेधविदा सर्वसङ्गतरेखया। दक्षस्थोद्गतरेखातोवामं मेषादिराशयः। पञ्चाष्टयुग्मविंशाश्च षड्दशेन्द्राग्नि-सागराः। कर्कटान्नीनपर्य्यन्तमङ्का देया यथाक्रमम्। वाकस्य जन्मकासीनग्रहलग्नमजादिषु। विन्यस्य चिन्तयेत्[Page4215-b+ 38] प्राज्ञः शुभाशुभं यथाक्रभम्। शुभदण्डयोगवेधैर्लग्नाद्-यालस्य शोभनम्। पापदण्डयोगवेधैराश्यङ्काद्रिष्टिकाल-वित्। बलाधिके दिनं, मध्ये मासो, हीने च हाय-नम्। कर्कोमीनधनुर्भ्याञ्च हरिः कीटघटेन च। स्त्रियास्तौलिमृगाभ्याञ्च घटे मीनेन कन्थया। धनुषोमृगकर्किभ्यां मकरे धनुषा स्त्रिया। मीने कर्कितुला-मृद्भ्यां मीनस्त्रीधनुधा त्वजे। तुलाकर्किमृगैर्द्वन्द्वे कीट-कुम्भवृषेषु च। सिंहवद्बेध एतेषु वामदक्षिणसम्मुखे। राहुकेत्वर्कसौरारैः पापैर्बिद्धो युतोऽशुभः। तदन्यै-र्युतविद्धस्तु लग्नराशिः शुभप्रदः। एकोनविंशतिः कर्केसिंहे सप्तदशैव तु। षट् त्रिंशदबलायाञ्च षड्विंशति-स्तुलाधरे। वृश्चिके सिंहवज्ज्ञेयमूनत्रिंशच्छरासने। षड्विंशं मकरे ज्ञेयं, कुम्भे सप्तदश स्मृताः। नवयुन्मेतथा मीने मेषे षड्दशभिस्तथा। वृषभे च यथा सिंहेयुम्मेऽङ्कहरलोचने। त्रिनयाङ्कादियं संख्या दिन-मासाव्दनिर्णये। एकाङ्कात् द्विगृहाङ्काद्वा क्वचि-द्रिष्टेश्च सम्मवः। वारेशादर्द्धयामेषु रात्र्यह्नोः पञ्च-षट्क्रमात्। अधिपाः स्युर्ग्रहास्तत्र यथार्काहे भवन्तिहि। रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि। रवि-शुक्रज्ञरात्रीशशनीज्यकुजभास्कराः। दिने, तूह्याःपरेष्वेवं तथा रात्रावपि ग्रहाः। पापदण्डे भवेदिष्टिःशुभदण्डे शुभं मवेत्। शुभग्रहस्य दण्डे तु कर्मारम्भा-च्छुभं भवेत्। आरम्भात् पापदण्डे तु कर्म निष्कलतांव्रर्जत्। यस्यार्द्धयामस्तस्यैव प्राग्दण्डः समुदाहृतः। षट्षटपरीत्य दण्डाश्च त्रयो रात्रौ मतास्तथा। आदित्येमृगुजो बुधोऽपि च शशी, सोमे शनीज्यौ कुजो, भौमे-ऽर्कः सितसोमभजौ, च शशिज्रे सोमः शनिर्वाक्पतिः। जीवेऽङ्गाररवी भृगुर्भृगुसुते सौम्येन्दुमार्त्तण्डजाः। काले जीवमहीजतिग्मकिरणा रात्रौ च दण्डाधिपाः। यामार्द्धाघिपसंख्यातो द्वितीयस्तु तदर्द्धतः। तदर्द्धात् तुतृतीयः स्यात्तदर्द्धात् तु तुरीयकः। अङ्काभावे तु राहुःस्यात्तदङ्को वसुसंख्यकः। भग्नाङ्कस्य परित्यागाद्दिवादण्डाधिपा यथा। रविदनुजबुधग्लौश्चन्द्रसूरासुरज्ञाःकुजरविदनुजज्ञाः ज्ञेन्दुसूराञ्चुराश्च। गुरुशशिरविदैत्याःशुक्रभौमार्कदैत्याः शनिकुजरविदैत्या दण्डपाह्यर्द्धयामे”। दनुजो राहुः। अर्द्धयामे दिनार्द्धप्रहरे। शुभ-दण्डमाह।
“शेषावर्कस्य दण्डौ सततशुभकरावादिशेषौतथेन्दोः, शेषो दण्डः कुजस्याप्यथ गुरुबुधयोराद्यमाद्यं[Page4216-a+ 38] प्रशस्तम्। आदिर्दण्डस्तथैको भृगुकुलनृपतेः सर्वकार्य्येहि शस्तो दण्डाश्चत्वार एव क्वचिदपि समये नैव सौरेःप्रशस्ताः। प्रतिदण्डं पलान्येषां ज्ञात्वा वाच्यं क्वचि-च्छुभम्। रवौ च वेदा, वसवः सुधांशौ, कुजे च बाणाःशशिजे तथाङ्काः। शनावृतु, र्दिक् च वृहस्पतौ स्या-द्राहौ तुरङ्गा भृगुजे च रुद्राः। अशुभे दण्डसंयोगेसर्वत्र पुण्यवर्जिते। बालस्य मरणं शीघ्रं यदि पापैःसमन्वितम्। अशुभग्रहदण्डे तु सर्वत्र पापवर्जिते। बालस्य कुशलं सर्वं शुभैर्यदि समन्वितम्। अशुभोदण्डनाथो हि वेधश्चेत्तेन लभ्यते। मरणं तत्र वक्तव्यंवालस्य नान्यथा भवेत्। पापस्य दण्डमात्रे तु तद्योग-वेधवर्जिते। वालस्य कशलं तत्र शुभैर्यदि समन्वितम्”। वर्षपताकी तु केतुपताकाशब्दे

२२

३६ पृ॰ उक्तः तत्र दृश्यः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन्¦ m. (-की)
1. An ensign, a standard bearer.
2. A scheme for casting a nativity. f. (-नी) An army. E. पताका a flag, and इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन् [patākin], a. Having or carrying a banner, adorned with flags. -m.

An ensign, standard-bearer.

A flag.

A scheme or figure for casting a nativity.

A chariot; क्षितिरेणुकेतुवसनाः पताकिनः Śi.13.4. -नी An army; (न प्रसेहे) रथवर्त्मरजो$प्यस्य कुत एव पताकिनीम् R.4.82; Ki.14.27.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन् mfn. having or bearing a flag , adorned with flags MBh. R. etc.

पताकिन् mfn. (with नौ)furnished with sails (?) MBh.

पताकिन् m. an ensign or standard-bearer ib.

पताकिन् m. a flag Hariv.

पताकिन् m. a chariot S3is3. xiii , 4

पताकिन् m. a figure used in divination L.

पताकिन् m. N. of a warrior on the side of the कुरुs MBh.

पताकिन् m. N. of a partic. divinity BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=पताकिन्&oldid=411470" इत्यस्माद् प्रतिप्राप्तम्