यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद, स्थ्यैर्य्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- सेट् ।) पदति । इति दुर्गादासः ॥

पद, त् क ङ गतौ । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-आत्मं-सकं-सेट् ।) क ङ, पदयते । इति दुर्गादासः ॥

पद, य ङ औ गत्याम् । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं-सकं-अनिट् ।) य ङ, पद्यते । औ, पत्ता । इति दुर्गादासः ॥

पदम्, क्ली, (पद + ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।’ ३ । १ । १३४ । इति अच् ।) व्यवसायः । त्राणम् । स्थानम् । (यथा, मनुः । १२ । १२५ । “एवं यः सर्व्वभूतेषु पश्यत्यात्मानमात्मना । स सर्व्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥”) चिह्नम् । पादः । वस्तु । इत्यमरः । ३ । ३ । ९३ ॥ शब्दः । वाक्यम् । प्रदेशः । पादचिह्नम् । श्लोक- पादः । (यथा, हेः रामायणे । १ । २ । १८ । “पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥”) किरणे पुं । इति मेदिनी ॥ पदलक्षणं यथा, -- “वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः ।” इति साहित्यदर्पणे । २ । ४ ॥ श्रीकृष्णपदचिह्नं यथा, -- “सौवर्णीं राजतीं वापि पाषाणनिर्म्मितामपि । पादयोश्चाङ्कितां कृत्वा पूजाञ्चैव समाचरेत् ॥ दक्षिणस्य पदाङ्गुष्ठमूले चक्रं विभर्त्त्यजः । तत्र नम्रजनस्योग्रसंसारच्छेदनाय सः ॥ मध्यमाङ्गुलिमूले तु धत्ते कमलमच्युतः । धातुश्चित्तद्विरेफाणां लोभमायाति शोभनम् ॥ पद्मस्याधो ध्वजं धत्ते सर्व्वानर्थजयध्वजम् । कनिष्ठामूलतो वज्रं भक्तपापाद्रिभेदनम् ॥ पार्ष्णिमध्येऽङ्कुशं भक्तचित्तेभवशकारणम् । भोगसम्पन्मयं धत्ते यवमङ्गुष्ठपर्व्वणि । तथा वामाङ्गुष्ठमूले पाञ्चजन्यस्य लक्षणम् । सर्व्वविद्याप्रकाशाय धत्ते च भगवानजः ॥” इति पाद्मे पातालखण्डे १२ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद नपुं।

वस्तु

समानार्थक:अर्थ,पद,सत्त्व

3।3।93।2।1

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

पद नपुं।

चरणः

समानार्थक:पाद,पद्,अङ्घ्रि,चरण,पद

3।3।93।2।1

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

अवयव : पादाग्रम्,पादग्रन्थी,पादपश्चाद्भागः,जङ्घा,जानूरुसन्धिः

पदार्थ-विभागः : अवयवः

पद नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

3।3।93।2।1

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

पद नपुं।

स्थानम्

समानार्थक:पद,धिष्ण्य,प्रभव

3।3।93।2।1

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 : कुबेरस्थानम्, पातालम्, बिलम्, तीरम्, जलमध्यस्थस्थानम्, अकृत्रिमस्थानम्, जननिवासस्थानम्, ग्रामसमुदायलक्षणस्थानम्, गवां_स्थानम्, भूतपूर्वगोस्थानम्, सेतुः, मार्गः, नगरम्, यज्ञस्थानम्, प्रसवस्थानम्, गृहप्रान्तस्थपक्षिस्थानम्, प्राङ्गणस्थोपवेशस्थानम्, सीमा, पर्वताग्रः, पर्वतात्पतनस्थानम्, जलस्रवणस्थानम्, रत्नाद्युत्पत्तिस्थानम्, लताच्छादितगर्भस्थानम्, वनम्, सैन्यवासस्थानम्, पाकस्थानम्, पूर्वं_गवां_चरणस्थानम्, नृत्यस्थानम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

पद नपुं।

त्राणनम्

समानार्थक:पद

3।3।93।2।1

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

पदार्थ-विभागः : , क्रिया

पद नपुं।

व्यवसितिः

समानार्थक:पद

3।3।93।2।1

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद¦ स्थैर्ये भ्वा॰ पर॰ सक॰ सेट्। पदति अपादीत् अपदीत् अपादीत्। पपाद पेदतुः।

पद¦ गतौ दि॰ आ॰ सक॰ अनिट्। पद्यते अपादि पेदे पन्नःआ + विपत्तौ आपत्तौ च णिच् आपादन व्यापकाभावेनव्याप्याभावकल्पने प्राप्तौ च। उद् + उत्पत्तौ उद्भवे जनने अक॰। प्रति + उद् झटित्युद्भवे अक॰। वि + उद्--शब्दस्यावयवार्थबोधने व्युत्पत्तिः। उप + युक्तियोगे उपपद्यते उपपत्तिः। अभि + उपसान्त्वने। कुमा॰

४ श्लोकःनिस् + निष्पत्तौ अवस्थान्तरप्राप्तौ अक॰। प्र + प्राप्तौ सक॰। प्रपन्नःप्रति + खीकारे अङ्गीकारे सक॰ प्रतिपत्तिः प्रतिपन्नः। वि + प्रति + संशये सक॰ विप्रतिपन्नः। वि + मरने नाशे अक॰। विपद्यते विपन्नः विपद्। सम् + सम्यग् वृद्धौ अक॰ सम्पद्यते सम्पद्।

पद¦ गतौ अद॰ चु॰ आत्म॰ सक॰ सेट्। पदयते अपपदत।

पद¦ न॰ पद--अच्।

१ व्यवसाये

२ त्राणे

३ स्थाने

४ चिह्ने

५ पादे

६ वस्तुनि च अमरः।

७ विभक्त्यन्तशब्दभेदे
“सुप्तिङन्तं पदम्” पा॰।

८ वाक्यैकदेशे च
“वर्णाःपदं प्रयोगार्हानन्वितैकार्थबोधकाः” सा॰ द॰।

९ श्लोस-चरणे

१० किरणे पु॰ मेदि॰

११ अर्थबोधकशक्तिविशिष्टेनैयायिकाः
“वृत्तिमत्त्वं पदत्वमिति” तल्लक्षणात्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद¦ r. 4th. cl. (औ) पदौ (पद्यते) r. 10th. cl. (पदयते) to go, to move. (ए) पदे r. 1st. cl. (पदति) to stand fast. With अभि, prefixed,
1. To know, to understand.
2. To see, to look. With अनु, To follow. With आङ्,
1. To happen, to befall.
2. To gain.
3. To suffer misfortune.
4. To multiply.
5. To produce.
6. To come. With उत्, To be born or produced. With उप,
1. To gain.
2. To be born.
3. To be near or connected with. With उप, and सम्, To offer oblations. With प्र,
1. To gain, to acquire.
2. To commence. With प्र; and वि, To [Page418-b+ 60] establish, to enact. With प्रति,
1. To gain.
2. To assent, to agree or promise.
3. To restore. With वि, To suffer misfortune or pain. With वि, and आङ्, To injure or kill. With वि and उत्, To discri- minate, to analyze. With सम्,
1. To thrive, to grow or increase.
2. To do, to execute, to perform.
3. To select. With सम्, and आङ्,
1. To arrive.
2. To finish. स्थैर्ये भ्वा० पर० सक० सेट् | गतौ दि० आ० सक० अनिट् पक्षे अद० चु० आत्म० सक० सेट् |

पद¦ n. (-दं)
1. A foot.
2. A footstep, the mark of a foot.
3. A word.
4. An inflected word.
5. A crude word.
6. A connected sentence.
7. Subject, thing, matter.
8. Preservation, defence
9. Industry, application.
10. Disguise.
11. Place, site
12. Rank, station, degree.
13. A mark, a spot.
14. A foot or rather line of a stanza.
15. A mode of writing the Ve4das, in which the several words are detached from one another.
16. A business, an affair.
17. (In Arithmetic,) Any one of a set of numbers the sum of which is required, or the last of the series, a square-root.
18. To occupy.
19. Step, pace,
20. A trace, a mark. m. (-दः) A ray of light. E. पद् to go, aff. अच् or घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदम् [padam], [पद्-अच्]

A foot (said to be m. also in this sense); पदेन on foot; शिखरिषु पदं न्यस्य Me.13; अपथे पदमर्पयन्ति हि R.9.74 'set foot on (follow) a wrong road'; 3.5;12.52; पदं हि सर्वत्र गुणैर्निधीयते 3.62 'good qualities set foot everywhere' i. e. command notice or make themselves felt; जनपदे न गदः पदमादधौ 9.4. 'no disease stepped into the country'; यदवधि न पदं दधाति चित्ते Bv.2.14; पदं कृ (a) to set foot in, on or over (lit.); शान्ते करिष्यसि पदं पुनराश्रमे$स्मिन् Ś.4.2. (b) to enter upon or into, take possession of, occupy (fig.); कृतं वपुषि नवयौवनेन पदम् K.137; कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम् 133; so Ku.5.21; Pt.1.24; कृत्वा पदं नो गले Mu.3.26 'in defiance of us'; (lit. planting his foot on our neck); मूर्ध्नि पदं कृ 'to mount on the head of', 'to humble'; पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः Pt.1.327; आकृतिविशेषेष्वादरः पदं करोति M.1 'good forms attract attention (command respect); जने सखी पदं कारिता Ś.4; 'made to have dealings with (to confide in)'; धर्मेण शर्वे पार्वतीं प्रति पदं कारिते Ku.6.14.

A step, pace, stride; तन्वी स्थिता कतिचिदेव पदानि गत्वा Ś.2.13; पदे पदे 'at every step'; अक्षमालामदत्त्वा पदात् पदमपि न गन्तव्यम् or चलितव्यम् 'do not move even a step' &c.; पितुः पदं मध्यममुत्पतन्ती V.1.19 'the middle pace or stride of Viṣṇu.'; i. e. the sky (for mythologically speaking, the earth, sky, and lower world are considered as the three paces of Viṣṇu in his fifth or dwarf incarnation वामनावतार); so अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः R.13.1.

A foot-step, footprint, foot-mark; पदपङ्क्तिः Ś.3.7; or पदावली foot-prints; पदमनुविधेयं च महताम् Bh.2.28 'the foot-steps of the great must be followed'; पदैगृर्ह्यते चौरः Y.2.286.

A trace, mark, impression, vestige; रतिवलयपदाङ्के चापमासज्य कण्ठे Ku.2.64; Me.37,98; M.3.

A place, position, station; अधो$धः पदम् Bh.2.1; आत्मा परिश्रमस्य पदमुपनीतः Ś.1, 'brought to the point of or exposed to trouble'; तदलब्धपदं हृदि शोकघने R.8.91, 'found no place in (left no impression on) the heart'; अपदे शङ्कितो$स्मि M.1, 'my doubts were out of place', i. e. groundless; कृशकुटुम्बेषु लोभः पदमधत्त Dk.162; Ku.6.72;3.4; R.2.5;9.82; कृतपदं स्तनयुगलम् U.6.35, 'brought into relief or bursting forth'.

Dignity, rank, office, station or position; भगवत्या प्रश्निकपदमध्यासितव्यम् M.1; यान्त्येवं गृहिणीपदं युवतयः Ś.4.18, 'attain to the rank or position, &c.; स्थिता गृहिणीपदे 4.19; so सचिव˚, राज˚ &c.

Cause, subject, occasion, thing, matter, business, affair; व्यवहारपदं हि तत् Y.2.5; 'occasion or matter of dispute, title of law, judicial proceeding'; Ms.8.7; सतां हि सन्देहपदेषु वस्तुषु Ś.1.22; वाञ्छितफलप्राप्तेः पदम् Ratn.1.6.

Abode, object, receptacle; पदं दृशः स्याः कथमीश मादृशाम् Śi.1.37; 15.22; अगरीयान्न पदं नृपश्रियः Ki.2.14; अविवेकः परमापदां पदम् 2.3; के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः Me.56; संपदः पदमापदाम् H.4.65.

A quarter or line of a stanza, verse; विरचितपदम् (गेयम्) Me.88,15; M.5.2; Ś.3.14.

A complete or inflected word; सुप्तिडन्तं पदम् P.I. 4.14. वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः S. D.9; R.8.77; Ku.4.9.

A name for the base of nouns before all consonantal case-terminations except nom. singular.

Detachment of the Vedic words from one another, separation of a Vedic text into its several constituent words; वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः Bhāg.12.13.1.

A pretext; अनिभृतपदपातमापपात प्रियमिति कोपपदेन कापि सख्या Śi.7.14.

A sqare root.

A part, portion or division (as of a sentence); as त्रिपदा गायत्री.

A measure of length.

Protection, preservation; ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे Mb.7.36.13.

A square or house on a chessboard; अष्टापदपदालेख्यैः Rām.

A quadrant.

The last of a series.

A plot of ground.

(In Arith.) Any one in a set of numbers the sum of which is required.

A coin; माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा । अष्टापदपदस्थाने दक्षमुद्रेव लक्ष्यते ॥ Mb.12.298.4. (com. अष्टापदपदं सुवर्णकार्षापणः).

A way, road; षट्पदं नवसंख्यानं निवेशं चक्रिरे द्विजाः Mb.14.64.1.

Retribution (फल); ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा Bhāg.7.13.2. -दः A ray of light.-Comp. -अङ्कः, चिह्नम् a foot-print. -अङ्गुष्ठः the great toe, thumb (of the foot). -अध्ययनम् study of the Vedas according to the पदपाठ q. v. -अनुग a.

following closely, being at the heels of (gen.).

suitable, agreeable to. (-गः) a follower, companion; एतान्निहत्य समरे ये चृ तस्य पदानुगाः । तांश्च सर्वान् विनिर्जित्य सहितान् सनराधिपान् ॥ Mb.3.12.6.

अनुरागः a servant.

an army. -अनुशासनम् the science of words, grammar. -अनुषङ्गः anything added to a pada.

अन्तः the end of a line of a stanza.

the end of a word. -अन्तरम् another step, the interval of one step; पदान्तरे स्थित्वा Ś.1; अ˚ closely, without a pause. -अन्त्य a. final.-अब्जम्, -अम्भोजम्, -अरविन्दम्, -कमलम्, -पङ्कजम्, -पद्मम् a lotus-like foot. -अभिलाषिन् a. wishing for an office.

अर्थः the meaning of a word.

a thing or object.

a head or topic (of which the Naiyāyikas enumerate 16 subheads).

anything which can be named (अभिधेय), a category or predicament; the number of such categories, according to the Vaiśeṣikas, is seven; according to the Sāṅkhyas, twentyfive (or twenty-seven according to the followers of Patañjali), and two according to the Vedāntins.

the sense of another word which is not expressed but has to be supplied. ˚अनुसमयः preforming one detail with reference to all things or persons concerned; then doing the second, then the third and so on (see अनुसमय). Hence पदार्थानुसमयन्याय means: A rule of interpretation according to which, when several details are to be performed with reference to several things or persons, they should be done each to each at a time. -आघातः 'a stroke with the foot', a kick.-आजिः a foot-soldier.

आदिः the beginning of the line of a stanza.

the beginning or first letter of a word. ˚विद् m. a bad student (knowing only the beginnings of stanzas). -आयता a shoe. -आवली a series of words, a continued arrangement of words or lines; (काव्यस्य) शरीरं तावदिष्टार्थव्यवच्छिन्नापदावली Kāv. 1.1; मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् Gīt.1.-आसनम् a foot-stool. -आहत a. kicked. -कमलम् lotus-like foot. -कारः, -कृत् m. the author of the Padapāṭha.

क्रमः walking, a pace; न चित्रमुच्चैः श्रवसः पदक्रमम् (प्रशशंस) Śi.1.52.

a particular method of reciting the Veda; cf. क्रम. -गः a foot-soldier.-गतिः f. gait, manner of going. -गोत्रम् a family supposed to preside over a particular class of words.-छेदः, -विच्छेदः, -विग्रहः separation of words, resolution of a sentence into its constituent parts. -च्युत a. dismissed from office, deposed. -जातम् class or group of words. -दार्ढ्यम् fixedness or security of text.

न्यासः stepping, tread, step.

a foot-mark.

position of the feet in a particular attitude.

the plant गोक्षुर.

writing down verses or quarters of verses; अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥ Trivikramabhaṭṭa. -पङ्क्तिः f.

a line of foot-steps; द्वारे$स्य पाण्डुसिकते पदपङ्क्तिर्दृश्यते$भिनवा Ś.3.7; V.4.6.

a line or arrangement of words, a series of words; कृतपदपङ्क्तिरथर्वणेव वेदः Ki.1.1.

an iṣtakā or sacred brick.

a kind of metre. -पाठः an arrangement of the Vedic text in which each word is written and pronounced in its original form and independently of phonetic changes (opp. संहितापाठ).-पातः, विक्षेपः a step, pace (of a horse also). -बन्धः a foot-step, step. -भञ्जनम् analysis of words, etymology.

भञ्जिका a commentary which separates the words and analyses the compounds of a passage.

a register, journal.

a calendar. -भ्रंशः dismissal from office. -माला a magical formula. -योपनम् a fetter for the feet (Ved.).

रचना arrangement of words.

literary composition. -वायः Ved. a leader. -विष्टम्भः a step, footstep. -वृत्तिः f. the hiatus between two words.-वेदिन् a linguist, philologist. -व्याख्यानम् interpretation of words. -शास्त्रम् the science of separately written words.

संघातः (टः) connecting the words which are separated in the संहिता.

a writer, an annotator.-संधिः m. the euphonic combination of words. -स्थ a.

going on foot.

being in a position of authority or high rank. -स्थानम् a foot-print.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद n. (rarely m.) a step , pace , stride

पद n. a footstep , trace , vestige , mark , the foot itself. RV. etc. ( पदेन, on foot ; पदे पदे, at every step , everywhere , on every occasion ; त्रीणि पदानि विष्णोः, the three steps or footprints of विष्णु[i.e. the earth , the air , and the sky ; See. RV. i , 154 , 5 Vikr. i , 19 ], also N. of a constellation or according to some " the space between the eyebrows " ; sg. विष्णोः पदम्N. of a locality ; पदं-दा, पदात् पदं-गम्or चल्, to make a step move on ; पदं-कृ, with loc. to set foot in or on , to enter ; with मूर्ध्नि, to set the foot upon the head of [gen.] i.e. overcome ; with चित्तेor हृदये, to take possession of any one's heart or mind ; with loc. or प्रति, to have dealings with पदं नि-धाwith loc. , to set foot in = to make impression upon ; with पदव्याम्, to set the foot on a person's [gen. or ibc. ] track , to emulate or equal ; पदम् नि-बन्ध्with loc. , to enter or engage in)

पद n. a sign , token , characteristic MBh. Katha1s. Pur.

पद n. a footing , standpoint

पद n. position rank station , site , abode , home RV. etc. ( पदम् आ-तन्, to spread or extend one's position ; पदात् पदम् भ्रामयित्वा, having caused to wander from place to place)

पद n. a business affair , matter , object or cause of( gen. or comp. ) Ka1v. Pan5c. etc.

पद n. a pretext L.

पद n. a part , portion , division(See. द्वि-, त्रि-)

पद n. a square on a chess-board R.

पद n. a plot of ground Inscr.

पद n. the foot as a measure of length (= 12 or 15 fingers' breadth , or 1/2 or 1/3 or 3/7 of a प्रक्रम) Ka1tyS3r.

पद n. a ray of light ( m. L. )

पद n. a portion of a verse , quarter or line of a stanza RV. etc.

पद n. a word or an inflected word or the stem of a noun in the middle cases and before some तद्धितs Pa1n2. 1-4 , 14 etc.

पद n. = पद-पाठPra1t.

पद n. common N. of the P. and A1. Cat.

पद n. any one in a set of numbers the sum of which is required

पद n. a period in an arithmetical progression Col.

पद n. a square root Su1ryas.

पद n. a quadrant ib.

पद n. protection L. [ cf. Gk. ? ; Lat. peda ; op-pidum for op-pedum.]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pada in the sense of ‘quarter of a stanza’ is found as early as the Rigveda[१] and often later.[२] In the Brāhmaṇas it also denotes a ‘word’ as opposed to a ‘letter’ (Varṇa).[३]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद न.
1. सोमक्रयणी गाय के पदचिह्न के नीचे की मिट्टी, का.श्रौ.सू. 7.6.18 (‘समुद्धत्य पदं स्थाल्यामावपति--- ’); भा.श्रौ.सू. 1०.15.14; बौ.श्रौ.सू. 9.5ः1०; 2. भूमि पर पद-चिह्न (पद उदपात्रम् उपनिनयति), भा.श्रौ.सू. 1०.15.16, अश्व का पदचिह्न, मा.श्रौ.सू. 6.1.7.1; 3. एक पाद लम्बा; पुरुष (यजमान की ऊँचाई = लम्बाई) का दशम भाग; प्रत्येक पद का 12 अंगुलों में विभाजन किया गया है, तीन पद = एक प्रक्रम, का.श्रौ.सू. 16.8.21; तुल. बौ.शु.सू. 1.9 (= 15 अंगुल, आप.शु.सू. 6.23; द्रष्टव्य - ‘अध्यर्ध’)।

  1. i. 164, 24. 45.
  2. Av. ix. 10, 19;
    Vājasaneyi Saṃhitā, xix. 25;
    Aitareya Brāhmaṇa, i. 6. 10. 17, etc.;
    Kauṣītaki Brāhmaṇa, xxii. 1. 5.
  3. Kauṣītaki Brāhmaṇa, xxvi. 5, where the sequence is half-stanza (ardharca), quarter-stanza (pāda), word (pada), and letter (varṇa). Cf. Śatapatha Brāhmaṇa, x. 2, 6, 13;
    xi. 5, 6, 9, etc.
"https://sa.wiktionary.org/w/index.php?title=पद&oldid=500784" इत्यस्माद् प्रतिप्राप्तम्