यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदारः, (परस्य दाराः ।) परभार्य्या । तद्गमने दोषो यथा, कर्म्मलोचनम् ॥ “परदाररताश्चैव परद्रव्यहराश्च ये । अधोऽधो नरके यान्ति पीड्यन्ते यमकिङ्करैः ॥” “ब्राह्मणः क्षत्त्रियो वैश्यो यो रतः परयोषिति । याति तस्यापूजितस्य रुष्टा लक्ष्मीर्गृहादपि ॥ इहातिनिन्द्यः सर्व्वत्र नाधिकारी स्वकर्म्मसु । परत्रैबान्धकूपे च यावद्वर्षशतं वसेत् ॥ अपि च । “किन्तज्जपेन तपसा मौनेन च व्रतेन च । सुरार्च्चनेन तीर्थेन स्त्रीभिर्यस्य मनो हृतम् ॥ सर्व्वमायाकरण्डश्च धर्म्ममार्गार्गलं नृणाम् । व्यवधानञ्च तपसां दोषाणामाश्रमं परम् ॥ कर्म्मबन्धनिबद्धानां निगडं कठिनं सुत ! । प्रदीपरूपं कीटानां मीनानां वडिशं यथा ॥ विषकुम्भं दुग्धमुखमारम्भे मधुरोपमम् । परिणामे दुःखबीजं सोपानं नरकस्य च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३० । ६१ अध्यायः ॥ * ॥ “यस्तु पाणिगृहीतीं तां हित्वान्यां योषितं व्रजेत् । अगम्यागमनं तद्धि सद्यो नरककारणम् ॥ नित्यं नैमित्तिकं काम्यं यागयोग्यव्रतादिकम् । चेत्रतीर्थाटनं तस्मिन् वासो धर्म्मक्रियादिकम् ॥ स्वाध्यायादि तपो दैवं पैत्रं कर्म्म वरानने ! । यात्येतन्निष्फलं सर्व्वं परस्त्रीगमनान्नृणाम् ॥ परदाराभिगमनात् कोटि एकादशीव्रतम् । अपरं किमु वक्तव्यं निष्फलं निरये स्थितिः ॥ सत्यं सत्यं पुनः सत्यं सत्यमेव ब्रवीमि ते । परयोनौ पतन् बिन्दुः कोटिपूजां विनाशयेत् ॥” इति पाद्मोत्तरखण्डे ७५ अध्यायः ॥ * ॥ अपि च । “त्याज्यं धर्म्मान्वितैर्नित्यं परदारोपसेवनम् । नयन्ति परदारा हि नरकानेकविंशतिम् ॥ सर्व्वेषामेव वर्णानामेष धर्म्मो ध्रुवोऽन्धक ! ॥ एवं पुरा सुरपते ! देवर्षिरसितोऽव्ययः । प्राह धर्म्मव्यवस्थानं खगेन्द्रायारुणाय हि । तस्मात् सुदूरतो वर्जेत् परदारान् विचक्षणः । नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥” इति वामने ६३ अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदार¦ पु॰ ब॰ व॰

६ त॰। परस्त्रियां मनुः

३ ।

१७


“पर-दाररताश्चैव परद्रव्यहरा च ये। अधीधो नरकं यान्तिपीड्यन्ते यमकिङ्करैः” कर्मलोचनम्। परयोषिदादयो-ऽप्यत्र
“ब्राह्मणैः क्षत्रियो वैश्यो यो रतः परयोषिति” मनुः परदारान् गच्छति ठक्। पारदारिक तद्गन्तरि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदार¦ m. (-रः) Plu. Another's wife. E. पर, and दार a wife.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदार/ पर--दार m. sg. or pl. another's wife or wives Mn. MBh. etc.

परदार/ पर--दार m. adultery Gaut. xxii , 29

"https://sa.wiktionary.org/w/index.php?title=परदार&oldid=414728" इत्यस्माद् प्रतिप्राप्तम्