यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्परम्, त्रि, (“सर्व्वनाम्ने द्बे वाच्ये समासवच्च बहुलम् ।” वार्त्तिं असमासवद्भावे पूर्ब्बपदस्य सुपः सुर्व्वक्तव्यः । कस्कादित्वात् विसर्जनीयस्य सः ।) अन्योन्यम् । इतरेतरम् । यथा, -- “वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश्च निलीनभृङ्गैः । परस्परां विस्मयवन्ति लक्ष्मी- मालोकयाञ्चक्रुरिवादरेण ॥” इति भट्टिः । २ । ५ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्पर¦ त्रि॰
“सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्” वार्त्ति॰
“समासवद्भावे पूर्वपदस्य सुर्वक्तव्यः” वार्त्ति॰सुः। इतरेतरशब्दार्थे अत्र स्त्रीक्लीवयोस्तु
“स्त्रीनपुं-सकयोरुत्तरपदस्थाया विभक्तेराम्भावो वक्तव्यः” वार्त्ति॰आम् परस्परामित्येव। भट्टिः

२ सर्गे उदा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्पर¦ mfn. (-रः-रा-रं) Mutual, interchanging. E. पर another repeated: from one to another.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्पर [paraspara], a.

Mutual; परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदरसर्पवत् ॥ Pt.3.186; परस्परां विस्मय- वन्ति लक्ष्मीमालोकयांचक्रुरिवादरेण Bk.2.5.

(pl.) Like one another; Mb.12. -pron., a. Each other, one another (used in the sing. only; often in comp.); परस्परस्योपरि पर्यचीयत R.3.24;7.38; अविज्ञातपरस्परैः अपसर्पैः 17.51; परस्पराक्षिसादृक्ष्यम् 1.4;3.24. Note: The acc. and abl. singulars are often used adverbially in the sense of 'mutually', reciprocally', 'one another', 'by, from' or 'to one another'. 'against one another' &c.; see परस्परं भावयन्तः श्रेयः परमवाप्स्यथ Bg.3.11;1.9; R.4. 79;6.46;7.14,53;12.94. -Comp. -अदिन् a. consuming one another; परस्परादिनस्स्तेनाः (भवन्ति) Ms.12.59.-ज्ञः a friend. -विलक्षण a. mutually opposing; परस्पर- विलक्षणा गुणविशेषाः Sāṅ. K.36. -व्यावृत्तिः f. mutual exclusion. -स्थित a. standing opposite to one another.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्पर/ परस्-पर mf( आ)n. (fr. nom. sg. m. of पर+ पर; See. अन्योऽन्य)mutual , each other's Bhat2t2.

परस्पर/ परस्-पर mf( आ)n. pl. like one another MBh. xii , 2420

परस्पर/ परस्-पर rarely ifc. e.g. अविज्ञात-परस्परैः, " not knowing each other " Ragh. xvii , 51.

"https://sa.wiktionary.org/w/index.php?title=परस्पर&oldid=415509" इत्यस्माद् प्रतिप्राप्तम्