परायण
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परायणम्, त्रि, आसङ्गवचनम् । इत्यमरः । ३ । २ । २ ॥ परं केवलमयनमासक्तिस्थानमिति परायणम् । यथा धर्म्मपरायणो धर्म्मासक्तः । इति भरतः ॥ आश्रयः । (यथा, मनुः । ४ । १० । “वर्त्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः ॥” तत्परम् । अभीष्टम् । इति मेदिनी ॥ (नित्य- प्रतिष्ठा । यथा, रामायणे । २ । ४८ । १७ । “पादच्छायासुखं भर्त्तुस्तादृशस्य महात्मनः । स हि नाथोजनस्यास्य स गतिः स परायणम् ॥” “परायणं शाश्वतप्रतिष्ठा ।” इति रामानुजः ॥)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परायण¦ न॰ परमयनं णत्वम्।
१ अत्यन्तासक्ता
२ उत्तमाश्रयेच
६ ब॰।
३ अत्यासक्ते यथा घमेपरायणः धम अत्यन्ता-सक्तः।
४ तत्परे
५ अभीष्टे च त्रि॰ मेदि॰ परममुत्-कृष्टं पुनर्वृत्तिरहितं स्थानमस्य।
६ विष्णौ पु॰
“निष्ठाशान्तिः परायणः” विष्णुसं॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परायण¦ mfn. subst. (-णः-णा-णं)
1. Adherence to any pursuit, attachment to any object.
2. Dependance upon.
3. Best refuge. adj.
1. Adher- ing or attched to.
2. Connected with, depending upon.
3. Wish- ed, desired. n. (-णं) A religious order or division. E. पर only, (one object,) अयन going.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परायण [parāyaṇa], See under पर (पर-अयन).
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परायण/ परा n. (for 2. See. p. 590 , col. 3) final end or aim , last resort or refuge , principal object , chief matter , essence , summary( णं-कृ, to do one's utmost) S3Br. Up. MBh. etc.
परायण/ परा n. (in medic. ) a universal medicine , panacea Car.
परायण/ परा n. a religious order or division W.
परायण/ परा n. ( ifc. ; f( आ). )making anything one's chief object , wholly devoted or destined to , engaged in , intent upon , filled or occupied with , affected or possessed by(616356 -ताf. Das3. ) Mn. MBh. etc.
परायण/ परा mf( आ)n. violent , strong (as pain) MBh. i , 8367 ( Ni1lak. )
परायण/ परा mf( आ)n. principal , being the chief object or final aim ib.
परायण/ परा mf( आ)n. dependent on( gen. ) R.
परायण/ परा mf( आ)n. leading or conducive to( gen. ) MBh.
परायण/ परा m. N. of a pupil of याज्ञवल्क्यVa1yuP.
परायण/ परा n. ( परा+ इ)going away , departure or way of departure , final end , last resort RV. AV. S3Br. (See. 1. परा-यण, p.587).