यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकरः, पुं, (परिकीर्य्यते इति । कॄ शविक्षेपे + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् । यद्बा परिक्रियतेऽनेनेति पुंसीति घः ।) पर्य्यङ्कः । परिवारः । इत्यमरः । ३ । ३ । १६५ ॥ समा- रम्भः । बृन्दः । इति शब्दरत्नावली ॥ प्रगाढ- गात्रिकाबन्धः । (यथा, मार्कण्डेये । १६ । २५ । “गाढं परिकरं बद्धा शुक्लसादाय चाधिकम् । स्कन्धे भर्त्तारमादाय जगाम मृदुगामिनी ॥”) विवेकः । इति विश्वः । सहकारी । यथा, -- “परिकरः सहकारी स च व्याप्तिपक्षधर्म्मत्वादिः ।” इति सामान्यनिरुक्तौ जगदीशः ॥ (अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७५ । “उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः ॥” उदाहरणं यथा तत्रैव । “अङ्गराज ! सेना- पते ! द्रोणोपहासिन् ! कर्ण ! रक्षैनं भीमाद्- दुःशासनम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर पुं।

पर्यङ्कः

समानार्थक:मञ्च,पर्यङ्क,पल्यङ्क,खट्वा,परिकर

3।3।166।1।2

स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः। मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

परिकर पुं।

परिवारः

समानार्थक:परिकर,मात्रा,परिबर्ह

3।3।166।1।2

स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः। मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर¦ पु॰ परि + कॄ--अप्।

१ पर्य्यङ्के

२ परिवारे

३ समारम्भेच अमरः

४ समूहे

५ पगाढगात्रबन्धे हेमच॰

६ विवेकेमेदि॰

७ सहकारिणि च विश्वः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर¦ mfn. (-रः-री-रं) Who or what helps or assists. m. (-रः)
1. A sofa, a bed.
2. Dependents, retinue, train.
3. Multitude, numbers, a crowd.
4. A firm girth, a waist, a zone or sash.
5. Commence- ment.
6. Discrimination, judgment.
7. Covert or indirect inti- mation of wish or purpose, or of coming events in the plot of a drama. (In dramaturgy.)
8. Unusual meaning or expression.
9. Name of a figure of speech consisting in the employment of suggestive epithets (in rhetoric.) E. परि round about, कर making.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकरः [parikarḥ], 1 Retinue, train, attendants, followers.

A multitude, collection, crowd; संध्याकृष्टावशिष्टस्वकर- परिकरस्पृष्टहेमारपङ्क्तिः Ratn.3.5.

A beginning, commencement; गतानामारम्भः किसलयितलीलापरिकरः Bh.1.6.

A girth, waist-band, cloth worn round the loins; अहिपरिकरभाजः Śi.4.65; परिकरं बन्ध् or कृ 'to gird up one's loins, to make oneself ready, prepare oneself for any action'; बध्नन् सवेगं परिकरम् K.17; कृतपरिकरः कर्मसु जनः Śivamahimna 2; कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुम् Ve.3; G. L.47; बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता Amaru.97; U.5.12.

A sofa.

(in Rhet.) N. of a figure of speech which consists in the use of significant epithets; विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः K. P.1; e. g. सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः Chandr.5.59.

(In dramaturgy) Covet or indirect intimation of coming events in the plot or a drama, the germ or the बीज q. v.; see S. D.34.

Judgment.

A helper, colleague, co-worker.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर/ परि-कर परि-कर्मन्etc. See. परि-कृ, col. 3.

परिकर/ परि-कर mf( ई)n. who or what helps or assists W.

परिकर/ परि-कर m. ( ifc. f( आ). )attendants , followers , entourage , retinue , train (sg. and pl. ) MBh. Ka1v. etc.

परिकर/ परि-कर m. multitude , abundance Bhartr2. Ba1lar.

परिकर/ परि-कर m. a girth , zone , waist-band , ( esp. ) a girdle to keep up a garment( रम्-बा४न्ध्, or रं-कृ, " to gird up one's loins , make preparations " , and so परि-कर= आरम्भL. ) Hariv. Ka1v. Ra1jat. etc.

परिकर/ परि-कर m. (in dram. ) covert or indirect intimation of coming events in a plot , the germ of the बीजDas3ar.

परिकर/ परि-कर m. (in rhet. )a partic. figure in which many significant epithets or adjectives are employed one after the other to give force to a statement Kpr. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=परिकर&oldid=415920" इत्यस्माद् प्रतिप्राप्तम्