यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचरः, पुं, (परितश्चरतीति । परि + चर + पचाद्यच् ।) युद्धकाले परप्रहारात् रथरक्षकः । प्रजासामन्तव्यवस्थापनकारी । इति केचित् ॥ सेनायां राज्ञो दण्डनायकः । इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । परिधिस्थिः २ । इत्य- मरः । २ । ८ । ६२ ॥ सहायः ३ । इति रत्न- माला ॥ (परिचर्य्याकारकः । यथा वैद्यके, -- “उपचारज्ञता दाक्ष्यमनुरागश्च भर्त्तरि । शौचञ्चेति चतुर्थोऽयं गुणः परिचरे जने ॥” इति चरके सूत्रस्थाने नवमेऽध्याये ॥ “स्निग्धोऽजुगुप्सुर्बलबान् युक्तो व्याधितरक्षणे । वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥” इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर पुं।

सेनानियन्तः

समानार्थक:परिधिस्थ,परिचर

2।8।62।2।2

बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः। परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः॥

स्वामी : राजा

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर¦ त्रि॰ परितः चरति चर--ट।

१ भृत्ये

२ परप्रहारात्रथरक्षके पु॰ अमरः।

३ प्रजासामन्तादिव्यवस्थापनका-रिणि

४ राजभृत्यभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर¦ m. (-रः)
1. A guard, a body-guard.
2. An attendant, a com- panion, a servant.
3. A commander-in-cheif. E. परि about, and चर who goes.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर [paricara], a.

Roaming or moving about.

Flowing.

Movable.

रः A servant, follower, an attendant.

A body-guard.

A guard or patrol in general.

Homage, service.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर/ परि-चर mf( आ)n. moving , flowing VS. AV.

परिचर/ परि-चर m. an attendant , servant , follower S3Br. Sus3r.

परिचर/ परि-चर m. a patrol or body-guard L.

परिचर/ परि-चर m. homage , service Hariv.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर पु.
(परि + चर् + अच्) सेवक = परिकर्मी, बौ.श्रौ.सू. 26.5।

"https://sa.wiktionary.org/w/index.php?title=परिचर&oldid=479074" इत्यस्माद् प्रतिप्राप्तम्