यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेदः, पुं, (परि + छिद् + भावे करणादौ च घञ् ।) ग्रन्थविच्छेदः । यथा, त्रिकाण्डशेषे ॥ “सर्गवर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः । उच्छासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥ स्थानं प्रकरणं पर्व्वाह्निकञ्च ग्रन्थसन्धयः ॥” (तत्र काव्ये सर्गः । कोषे वर्गः । अलङ्कारे परि- च्छेदोच्छ्वासौ । कथायामुद्घातः । पुराणसंहि- तादौ अध्यायः । नाटके अङ्कः । तन्त्रे पटलः । ब्राह्मणे काण्डम् । संगीते प्रकरणम् । इति- हासे पर्व्व । भाष्ये आह्निकम् । एवमन्येऽपि पाद- तरङ्गस्तवकप्रपाठकस्कन्धमञ्जरीलहरीशाखा- दयो ग्रन्थसन्धयो ग्रन्थभेदे यथायथं ज्ञेयाः ॥ * ॥) सीमा । अवधिः । यथा, मालतीमाधवे । “परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापञ्च कुरुते ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेद¦ पु॰ परि + छिद--भावे करणादौ च घञ्।

१ अबधौ

२ सीमायां

३ अवधारणे ग्रन्थस्य

४ सन्धिभेदे। स च त्रिका॰दर्शितो यथा
“सर्गवर्ग परिच्छेदोद्धोताध्यायाङ्कसंग्रहाः। उच्छ्वासः परिवर्त्तश्च पटलं काण्डमस्त्रियाम्। स्यानंप्रकरणं पर्वाह्णिकञ्च ग्रन्धसन्धयः”। तत्र काव्ये सर्गः,कोषे वर्गः, अलङ्कारे परिच्छेदोच्छ्वासौ कथयामुद्धातःनाटके अङ्कः, संहितापुराणादौ अध्यायः, तन्त्रे पटलं,ब्राह्मणे काण्डम्, इतिहासे पर्व, माणे आह्निकम्।{??}वतन्येऽपि ग्रन्यसन्धयः ग्रन्थभेदे ज्ञेयाः यथा पाद-लम्बुकतरङ्गस्तवकप्रपाठकादयोऽपि यथावथमूह्याः।

४ परिमाणे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेद¦ m. (-दः)
1. Segment, division, cutting or severing.
2. Discri- mination.
3. Limit, boundary.
4. Obviating, remedying.
5. The division of a book, a section or chapter.
6. Moderation.
7. Ac- curate distinction or definition.
8. Exact determination. E. परि successively, severally, च्छेद cutting.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेदः [paricchēdḥ], 1 Cutting, separating, dividing, discriminating (between right and wrong).

Accurate, definition or distinction, decision, accurate determination, ascertainment; परिच्छेदव्यक्तिर्भवति न पुरःस्थे$पि विषये Māl.1.31; परिच्छेदातीतः सकलवचनानामविषयः 1.3 'transcending all definition or determination'; इत्यारूढबहुप्रतर्कम- परिच्छेदाकुलं मे मनः Ś.5.9.

Discrimination, judgment, discernment; परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरि- च्छेदकर्तॄणां विपदः स्युः पदे पदे H.1.128; किं पाण्डित्यं परिच्छेदः 1.127.

A limit, boundary, setting limits to, circumscribing; अलमलं परिच्छेदेन M.2.

A section, chapter or division of a work (for the other names for section &c. see under अध्याय).

A segment.

Remedying.

A measure.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेद/ परि-च्छेद m. cutting , severing , division , separation S3am2k. Sus3r.

परिच्छेद/ परि-च्छेद m. accurate definition , exact discrimination (as between false and true , right and wrong etc. ) , decision , judgement Ka1v. S3am2k. Kull.

परिच्छेद/ परि-च्छेद m. resolution , determination Ka1d.

परिच्छेद/ परि-च्छेद m. a section or chapter of a book Cat.

परिच्छेद/ परि-च्छेद m. limit , boundary. W.

परिच्छेद/ परि-च्छेद m. obviating , remedying ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--पृथ्वी, Ap, and Tejas, are Paricchinnas-- that could be distinguished; this is generally because of अमूर्तत्वम्; while वायु and आकाश are Aparicchinnas on account of अमूर्तत्वम् or सूक्ष्म, the characteristic of being everywhere. वा. ४९. १७५.

"https://sa.wiktionary.org/w/index.php?title=परिच्छेद&oldid=432341" इत्यस्माद् प्रतिप्राप्तम्