यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाटिः, स्त्री, (परिपाटनम् । परि + पट् + स्वार्थे णिच् + अच इः । यद्वा परि भागे भागेन पाटिः पाटनं गतिर्यस्याम् ।) पारिपाट्य- विशिष्टः । तत्पर्य्यायः । आनुपूर्ब्बी २ आवृत् ३ अनुक्रमः ४ पर्य्यायः ५ । इत्यमरः । २ । ७ । ३७ ॥ आनुपूर्ब्बम् ६ परिपाटी ७ । इति भरतः ॥ आनुपूर्ब्बम् ८ आनुपूर्ब्बकम् ९ । इति टीका- न्तरम् ॥ क्रमः १० । इति जटाधरशब्दरत्ना- वल्यौ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाटि(टी)¦ स्त्री परि + चु॰ पट--इन्। अनुक्रमे आनु-पर्व्याम् अमरः बा ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाटि(टी)¦ f. (-टिः or टी)
1. Order, method, arrangement.
2. Arith- metic. E. परि several distribution, पाटि proceeding, from पट् to go, in the causal form, aff. इन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाटिः [paripāṭiḥ] टी [ṭī], टी f.

Method, manner, course; पाटीर तव पटीयान् कः परिपाटीमिमामुरीकर्तुम् Bv.1.12; कदम्बानां वाटी रसिकपरिपाटीं स्फुटयति H. D.24; 'भवानि त्वत्पाणिग्रहणपरिपाटी- फलमिदम् ।' -देव्यपराधक्षमापनस्तोत्रम् 7.

Arrangement, order, succession.

Arithmetic.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाटि/ परि-पाटि f( इor ई). succession , order , method , arrangement Var. Can2d2. Bha1m. Sa1h.

परिपाटि/ परि-पाटि f( इor ई). arithmetic Col.

"https://sa.wiktionary.org/w/index.php?title=परिपाटि&oldid=417006" इत्यस्माद् प्रतिप्राप्तम्