यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लवम्, त्रि, (परिप्लवते इति । प्लु + अच् ।) चञ्च- लम् । इत्यमरः । ३ । १ । ३५ । (यथा, माघे । १४ । ६८ । “मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभो- र्यस्य नैद्रसुखविघ्नतां क्षणम् ॥” पुं, राज्ञः सुखीनलस्य पुत्त्रः । यथा, भागवते । ९ । २२ । ४२ । “सुनीथस्तस्य भविता नृचक्षुर्यत्सुखीनलः । परिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।75।1।4

चञ्चलं तरलं च एव पारिप्लवपरिप्लवे। अतिरिक्तः समधिको धृढसन्धिस्तु संहतः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव¦ पु॰ परि + प्लु--अच्।

१ चञ्चले अमरः। भावे अप्।

२ जलादेरुपरितरणे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव¦ mfn. (-वः-वा-वं)
1. Shaking, trembling.
2. Unsteady, restless, moveable.
3. Floating. m. (-वः)
1. Bathing, wetting with water, immersing.
2. Inundation.
3. Oppression, tyranny.
4. A boat. E. परि about, प्लव what goes, from प्लु to go, aff. अप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव [pariplava], a.

Floating.

Shaking, trembling, oscillating, undulating, tremulous.

Unsteady, restless; मत्कुणाविव पुरा परिप्लवौ Śi.14.68; चञ्चलं चपलं तूर्णं पारिप्लवपरिप्लवे Ak.

वः Inundation.

Immersing, wetting.

A boat.

Oppression, tyranny.

Floating, swimming.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव/ परि-प्लव mfn. swimming VS. Ka1t2h.

परिप्लव/ परि-प्लव mfn. swaying or moving to and fro S3a1n3khBr.

परिप्लव/ परि-प्लव mfn. running about , unsteady , restless S3is3.

परिप्लव/ परि-प्लव m. trembling , restlessness Bhpr.

परिप्लव/ परि-प्लव m. bathing , inundation W.

परिप्लव/ परि-प्लव m. oppression , tyranny ib.

परिप्लव/ परि-प्लव m. a ship , boat R. ( v.l. पारिप्ल्)

परिप्लव/ परि-प्लव m. N. of a prince (son of सुखी-बलor सुखी-वलor सुखी-नल) Pur.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of सुखीनल and father of Sunaya. भा. IX. २२. ४२.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव पु.
(बहु.व.) (परि + प्लु + अच्) (आप.) निरन्तरता के साथ, मा.श्रौ.सू. 8.17.7, ‘अथ परिप्लवैर्यजते’, (अनु. गेल्डर)।

"https://sa.wiktionary.org/w/index.php?title=परिप्लव&oldid=479090" इत्यस्माद् प्रतिप्राप्तम्