यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभोग¦ m. (-गः)
1. Using or living upon another person's pro- perty without leave or improperly.
2. Possession, enjoyment, especially sexual enjoyment. E. परि, भुज् to enjoy, aff. घञ्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभोगः [paribhōgḥ], 1 Enjoyment; R.4.45.

Especially, sexual enjoyment; प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोग- मायतम् R.11.52;19.21;28,3.

Illegal use of another's goods.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभोग/ परि-भोग m. enjoyment , ( esp. ) sexual intercourse MBh. Ka1v. Var.

परिभोग/ परि-भोग m. illegal use of another's goods W.

परिभोग/ परि-भोग m. means of subsistence or enjoyment MBh.

परिभोग/ परि-भोग etc. See. परि-3. भुज्.

"https://sa.wiktionary.org/w/index.php?title=परिभोग&oldid=277803" इत्यस्माद् प्रतिप्राप्तम्