यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवारः, पुं, (परिव्रियतेऽनेन । परि + वृ + करणे घञ् ।) परिजनः । (यथा, रघुः । ६ । १० । “मनुष्यवाह्यं चतुरस्रयान- मध्यास्य कन्या परिवारशोभि । विवेश मञ्चान्तरराजमार्गं पतिंवरा कॢप्तविवाहवेषा ॥”) खड्गकोषः । परिच्छदः । इति मेदिनी । रे । २८० ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवार¦ m. (-रः)
1. Dependent.
2. Train or retinue.
3. A scabbard, a sheath. E. परि round, वृ to be, aff. घञ्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवार/ परि-वार रणetc. See. परि-व्रि.

परिवार/ परि-वार m. (also परी-व्)a cover , covering MBh. (also -कKa1tyS3r. Sch. )

परिवार/ परि-वार m. surroundings , train , suite , dependants , followers( ifc. [ f( आ). ] surrounded by) MBh. Ka1v. etc.

परिवार/ परि-वार m. a sheath , scabbard S3is3.

परिवार/ परि-वार m. a hedge round a village Gal. (See. परी-व्)

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवार पु.
(परि + वृ + घञ्) (रथ की) छत अथवा आवरण, आप.श्रौ.सू. 22.12.7।

"https://sa.wiktionary.org/w/index.php?title=परिवार&oldid=500824" इत्यस्माद् प्रतिप्राप्तम्