यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृतः, त्रि, (परिसर्व्वतोभावेन वृतः ।) आवृतः । वेष्टितः । यथा, -- “व्यवहारान् नृपः पश्येत् सभ्यैः परिवृतोऽन्वहम् ।” इति मिताक्षरा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत¦ त्रि॰ परितो वृतः। परितो वेष्टिते
“सभ्यैः परिवृ-तोऽन्वहम्” कात्या॰ स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत¦ mfn. (-तः-ता-तं)
1. Encompassed, surrounded.
2. Gained or received entirely.
3. Known.
4. Concealed.
5. Overspread. E. परि before, वृ to be, aff. क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत [parivṛta], p. p.

Surrounded, encompassed, encircled, attended.

Hidden, concealed.

Pervaded, overspread

Known.

Completely gained. -तम् Ved. An enclosed space for a sacrifice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत/ परि-वृत mfn. ( परि-) id. Br. etc.

परिवृत/ परि-वृत n. a covered place or shed enclosed with walls used as a place of sacrifice S3Br. Ka1tyS3r. Gobh.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत न.
(परि + वृ + क्त) ‘घेरा’, का.श्रौ.सू. 7.1.2० (परिवृते चोत्तरपरे); ढका हुआ घेरा (दो), एक का प्रयोग यजमान एवं एक का उपयोग यजमान पत्नी अपने-अपने आधिकारिक शौचालय के रूप में करते हैं; ‘शाला’ के उत्तर की ओर स्थित (औपदीक्षा के लिए), का.श्रौ.सू. 7.2.7। इसी प्रकार की एक झोपड़ी मार्जालीय के दक्षिण होती है, जहाँ रति-क्रिया सम्पन्न की जाती है, 13.3.9 (मार्जालीयं दक्षिणेन परिवृते मिथुनं सम्भवति); (महाव्रत; द्रष्टव्य - कटपरिवार)। परिवेविषन्ति (परि + विष् + सन् + लट् प्र.पु.ब.व.) (सोम को जल एवं दुग्ध का) उपभोग करवाते हैं (सन् निरर्थक), आप.श्रौ.सू. 1०.3.7।

"https://sa.wiktionary.org/w/index.php?title=परिवृत&oldid=479115" इत्यस्माद् प्रतिप्राप्तम्