यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ष, ङ स्नेहे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-सेट् ।) रेफोपधः । स्नेह इह आर्द्री- भावः । ङ, पर्षते पयसा पटः । स्पर्ष इति चतुर्भुजः । स्पर्षते पस्पर्षे । इति दुर्गादासः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ष¦ r. 1st cl. (पर्षते)
1. To be kind or affectionate to.
2. To be moist. भ्वा० आत्म० सक० सेट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ष [parṣa], a. Voilent, rough (as wind); देवे वर्षति यज्ञविप्लव- रुषा वज्राश्मपर्षानिलैः Bhāg.1.26.25.

पर्षः [parṣḥ], Ved. A bundle, sheaf; खले न पर्षान् प्रति हन्मि भूरि Rv.1.48.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ष m. ( पर्ष्, पृष्?) a bundle , sheaf RV. x , 48 , 7 ( Nir. iii , 10 ).

पर्ष mfn. = परुष, rough , violent (as wind) BhP.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parṣa occurs in the Rigveda,[१] denoting in the plural ‘sheaves’ strewn over the threshing floor. Cf. Khala.

  1. x. 48, 7;
    Nirukta, iii. 10. Cf. Zimmer, Altindisches Leben, 238. Perhaps parṣin, in the compound iṣu-parṣin in the Śatapatha Brāhmaṇa, xiii. 4, 2, 5, means ‘having a bundle (of arrows).’
"https://sa.wiktionary.org/w/index.php?title=पर्ष&oldid=473862" इत्यस्माद् प्रतिप्राप्तम्