यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलद¦ त्रि॰ पलं मांसं ददाति सेवनेन दा--क।

१ सेवनेनमांसकारके द्रव्यभेदे

२ देशभेदे

३ नगरीभेदे स्त्री।
“कन्थापलदनगरग्रामह्रदोत्तरपदात्” पा॰ (कन्थादिपञ्चकोत्त-रपदाद्देशवाचिनो वृद्धाच्छः) भवार्थे छ। दक्षिणपलदीयदक्षिणपलदमवे त्रि॰। पलद्यां भवः पलद्या॰ अण्। पालद तत्र भवे त्रि॰ स्त्रियां ङीप्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलद/ पल--द m. " straw-giver (?) " , a partic. material for building , (prob.) bundles of straw or reeds used for roofing and wainscoting AV.

पलद/ पल--द m. ifc. in names of villages(620121 दीयmfn. ) Pa1n2. 4-2 , 142

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Palada occurs twice in one hymn of the Atharvaveda[१] in the description of a house. It seems to mean bundles of straw or reeds used to thatch the house and render the sides wind and weather proof.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलद पु.
बाल-कर्तन के कृत्य में प्रयुक्त होने वाले तिनकों अथवा घास का गुच्छा, वारा.श्रौ.सू. 9.3.1.7; वारा.गृ.सू. 4.21।

  1. ix. 3, 5, 17. Cf. Zimmer. Altindisches Leben, 153;
    Bloomfield, Hymns of the Atharvaveda, 194, 195.
"https://sa.wiktionary.org/w/index.php?title=पलद&oldid=479169" इत्यस्माद् प्रतिप्राप्तम्