यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलवः, पुं, (पलं पलायनं वाति हिनस्ति नाशय- तीति । पल + वा ल गमनहिंसयोः + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) मत्स्य- धारणोपायः । पोलो इति भाषा । तत्पर्य्यायः । प्लवः २ पञ्जराखेटः ३ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलव¦ पु॰ पल + वा॰ भावे अच् पलतो गतिती वाति रक्षतिवा--क। जीवतां धृतमत्स्यानां गतिरोधके (पोलो)मत्स्यधारणसाधने यन्त्रभेदे त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलव¦ m. (-वः) A snare or basket of wicker work for catching fish. E. पल flesh, and वा to get, aff. अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलवः [palavḥ], A kind of net or basket for catching fish.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलव m. प्लव( प्लु) , a basket of wicker-work for catching fish L.

पलव m. N. of a man , Prav.

"https://sa.wiktionary.org/w/index.php?title=पलव&oldid=283964" इत्यस्माद् प्रतिप्राप्तम्