यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवित्रम्, क्ली, (पूयतेऽनेनेति । पू + “पुवः संज्ञा- याम् ।” ३ । २ । १८५ । इति इत्रः ।) वर्षणम् । कुशम् । (यथा, मनुः । २ । ७५ । “प्राक्कूलान् पर्य्युपासीनः पवित्रैश्चैव पावितः ॥”) ताम्रम् । पयः । इति मेदिनी । रे, १७७ ॥ घर्षणम् । इति विश्वः ॥ अर्घोपकरणम् । इति हेमचन्द्रः ॥ यज्ञोपवीतम् । इति त्रिकाण्डशेषः ॥ घृतम् । मधु । इति राजनिर्घण्टः ॥ पार्व्वण- श्राद्धादावर्घार्थं होमादावाज्यसंस्काराद्यर्थञ्च साग्रनिर्गर्भकुशान्तरवेष्टितप्रादेशमात्रकुशपत्र- द्वयम् । यथा, -- “अनन्तर्गर्भिणं साग्रं कौशं द्बिदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥” इति श्राद्धतत्त्वम् ॥ (विष्णुः । यथा, महाभारते । १२ । १४९ । २० । “प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम् ॥” महादेवः । यथा तत्रैव । १२ । १७ । ३५ । “पवित्रञ्च महांश्चैव नियमो नियमाश्रितः ॥”)

पवित्रः, त्रि, (पू + इत्र ।) व्रतादिना शुद्धः । (यथा, गीतायाम् । ४ । ३८ । “नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥”) तत्पर्य्यायः । प्रयतः २ पूतः ३ । एतत्त्रयं प्राणिविषयमात्रम् । शुचिः ४ शुद्धः ५ पवि- त्रितः ६ । इति शब्दरत्नावली ॥ पुण्यः ७ पावनः ८ । इति जटाधरः ॥ (पूयतेऽनेन । पूञ् + “पुवः संज्ञायाम् ।” ३ । २ । १८५ । इति इत्रः ।) शुद्धद्रव्यम् । तत्पर्य्यायः । पूतम् २ मेध्यम् ३ । एतत्त्रयं अप्राणिद्रव्यविषयम् । इति ब्रह्मवर्गे विशेष्यनिघ्ने च अमरभरतौ ॥ शुद्ध्यम् ४ शुचि ५ पुण्यम् ६ पूतिवत् ७ । इति जटाधरः ॥ (यथा, -- “बल्यं पवित्रमायुष्यं सुमङ्गल्यं रसायनम् । एतत्तु गव्यघृतगुणपरम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)

पवित्रः, पुं, (पुनातीति । पू + कर्त्तरि इत्रः ।) तिलवृक्षः । पुत्त्रजीववृक्षः । इति राजनिर्घण्टः ॥ (तिलपुत्त्रजीवशब्दयोरस्य विर्वृतिर्ज्ञेया ॥) कार्त्तिकेयस्य नामान्तरम् । यथा, महाभारते । ३ । २३१ । ६ । “षष्ठीप्रियश्च धर्म्मात्मा पवित्रो मातृवत्सलः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवित्र नपुं।

दर्भः

समानार्थक:कुश,कुथ,दर्भ,पवित्र

2।4।166।1।4

अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम्. पौरसौगन्धिकध्यामदेवजग्धकरौहिषम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

पवित्र पुं।

पवित्रः

समानार्थक:पवित्र,प्रयत,पूत,पूत,पवित्र,मेध्य,विविक्ति

2।7।45।1।1

पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः। पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पवित्र पुं।

पवित्रः

समानार्थक:पवित्र,प्रयत,पूत,पूत,पवित्र,मेध्य,विविक्ति

3।1।55।2।2

मलीमसं तु मलिनं कच्चरं मलदूषितम्. पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवित्र¦ mfn. (-त्रः-त्रा-त्रं)
1. Pure, clean, purified physically or morally.
2. Who or what cleans, or purifies, &c. n. (-त्रं)
1. Sacrifical grass, (Poa cynosuroides.)
2. Copper.
3. Water.
4. Rain.
5. Rubbing, cleansing.
6. The vessel in which an Argha or libation or oblation is presented.
7. The Bra4hminical cord.
8. Ghee.
9. Honey.
10. A couple of Kusa leaves a span long, used at sacrifices to present offerings upon, or to sprinkle Ghee, &c.
11. Kusa grass used to clean or purify Ghee used in a sacrifice.
12. A ring of Kusa grass worn on the fourth finger on some occa- sions.
13. A text or Mantra of the Ve4das.
14. Any divinity, as Agni, &c. f. (-त्रा)
1. Holy basil, (Ocymum sanctum.)
2. The name of a river, a little to the north-west of Haridwa4r; the Pabar.
3. The twelfth of the light fortnight of Sra4vana, a festival in honour of VISHN4U. E. पू to purify, aff. करणे इत्र।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवित्र [pavitra], a. [पू-करणे इत्र]

Sacred, holy, sinless, sanctified (persons or things); त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः Ms.3.235; पवित्रो नरः, पवित्रं स्थानम् &c.

Purified by the performance of ceremonial acts (such as sacrifices &c.).

Purifying, removing sin.

त्रम् An instrument for cleansing or purifying, such as a sieve or strainer &c.

Two blades of Kuśa grass used at sacrifices in purifying and sprinkling ghee; N.17.188.

A ring of Kuśa grass worn on the fourth finger on certain religious occasions; धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः Bhāg.6.8.4.

The sacred thread worn by members of the first three castes of the Hindus.

Copper.

Rain.

Water.

Rubbing, cleansing.

A vessel in which the arghya is presented.

Clarified butter.

Honey.

A purifying prayer.

A means of purifying the mind.

A cloth for straining Soma juice; वायुः पूतः पवित्रेण प्रत्यङ् सोमो$तिद्रुतः Ts.1. 8.21.

त्रा The holy basil.

Turmeric (पवित्रीकृ 'to purify, sanctify'; पवित्रीभू 'to become pure or holy').-Comp. -आरोपणम्, आरोहणम् investiture with the sacred thread. -धान्यम् barley. -पाणि a. holdingDarbha grass in the hand.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवित्र n. a means of purification , filter , strainer , straining-cloth etc. (made of thread or hair or straw , for clarifying fruits , esp. the सोम) RV. etc.

पवित्र n. कुशgrass ( esp. two -K कुशleaves for holding offerings or for sprinkling and purifying ghee etc. ) S3Br. Ka1tyS3r. Mn. etc. ( ifc. also कोSee. स-पवित्रक) , a ring of -K कुशgrass worn on the fourth finger on partic. occasions W.

पवित्र n. a purifying prayer or मन्त्रMn. Ya1jn5. MBh.

पवित्र n. a means of purifying or clearing the mind RV. iii , 26 , 8 ; 31 , 6 etc.

पवित्र n. melted butter L.

पवित्र n. honey L.

पवित्र n. water L.

पवित्र n. rain or rubbing( वर्षणor घर्षण) L.

पवित्र n. copper L.

पवित्र n. the vessel in which the अर्घis presented L. ( ifc. -कMa1rkP. )

पवित्र n. the Brahmanical cord(See. त्रा-रोपण्स्)

पवित्र n. N. of विष्णु(also -ppresented पविन्त्राणाम्) MBh. (cf RTL. 106 )

पवित्र n. of शिवib.

पवित्र n. (with आदित्यानाम्and देवानाम्)N. of सामन्s A1rshBr.

पवित्र n. a kind of metre Col.

पवित्र m. N. of a partic. सोम-sacrifice belonging to the राजसूयTa1n2d2Br. Sch. S3rS.

पवित्र m. Sesamum Indicum L.

पवित्र m. Nageia Putranjiva L.

पवित्र m. N. of a man g. अश्वा-दि

पवित्र m. of an आङ्गिरस(the supposed author of RV. ix , 67 ; 73 ; 83 ; 107 ) RAnukr.

पवित्र m. ( pl. )N. of a class of deities in the 14th मन्व्-अन्तर, Pur

पवित्र m. of sev. rivers MBh. Pur.

पवित्र m. the 12th day of the light half of श्रवण(a festival in honour of विष्णु) W.

पवित्र mf( आ)n. purifying , averting evil , pure , holy , sacred , sinless , beneficent Mn. MBh. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pavitra denotes in the Rigveda,[१] and later,[२] the sieve used for purifying the Soma, the only mode of purifying it certainly[३] known to the Rigveda. It seems clearly[४] to have been made of sheep's wool, whether woven or plaited is not certain, for the expressions used are too vague to be decisive, though Zimmer[५] thinks hvarāṃsi[६] points to plaiting.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवित्र न
करके (किये बिना), भा.श्रौ.सू. 8.11.15।

पवित्र न.
(पू + इत्र, ‘अर्तिलूधूसूखनसहचर इत्रः’ पा. 3.2.184) 1. ऊन से निर्मित सोम का छन्ना, आप.श्रौ.सू. 1०.26.12 = दशापवित्र; 2. दो दर्भपत्रों से निर्मित ‘छन्ना, दोनों की चौड़ाई समान होती है, इनकी लम्बाई एक ‘प्रादेश’ (12 अंगुल, एक बित्ता) होती है और इनके छोर अविच्छिन्न होते हैं; इनका प्रयोग ‘प्रोक्षणी’ - संज्ञक जलों के विशुद्धीकरण के लिये होता है (जो इसके बदले यज्ञीय सामग्रियों एवं उपकरणों के प्रोक्षण के लिए प्रयुक्त होता है), आप.श्रौ.सू. 1.11.9; द्रष्टव्य - श्रौ.प.नि. 9.56; 3. तीन - स्तरीय (तीन लड़ियों वाले) दर्भपत्रों से युक्त छन्नी, जिसकी लम्बाई 1 प्रादेश और उस शमी-शाखा में बाँध दी जाती है, जिससे ‘उपवेष’ का निर्माण होता है = शाखापवित्र, आप.श्रौ.सू. 1.6.9; मा.श्रौ.सू. 1.6.11 का.श्रौ.सू. 4.2.21; कुम्भी में स्थित गर्म दूध को (इससे) चलाते हैं एवं शुद्ध करते हैं, भा.श्रौ.सू. 1.12.4 (दर्श) प्रवर्ग्य में ‘मुञ्ज’ - संज्ञक घासविशेष का एक छनना प्रयुक्त होता है, आप.श्रौ.सू. 15.5.2०; 4. राजसूय के प्रथम दिन अनुष्ठित होने वाले सामान्य प्रकार के सोमयाग (अगिन्ष्टोम) का नाम, आप.श्रौ.सू. 18.8.3-4; इसे प्रायणीय भी कहते हैं, बौ.श्रौ.सू. 12.1। पर्वसंस्था पवित्र 289

  1. i. 28, 9;
    iii. 36, 7;
    viii. 33, 1;
    101, 9, etc.
  2. Av. vi. 124, 3;
    ix. 6, 16;
    xii. 1, 30;
    3, 3. 14. 25, etc.
  3. Cf. Hillebrandt, Vedische Mythologie, 1, 239, 240.
  4. Cf. the names of it: aṇva, Rv. ix. 16, 2;
    aṇvāni meṣyaḥ, 86, 47;
    107, 11;
    avayaḥ, ii. 36, 1;
    ix. 86, 11;
    91, 2;
    tvac with avya or avyaya, ix. 69, 3;
    70, 7;
    meṣyaḥ, ix. 8, 5;
    rūpa avyaya, ix. 16, 6;
    roman, alone or with avyaya;
    vāra,
    alone or with avyaya, etc.
  5. Altindisches Leben, 278, n.
  6. ix. 3, 2;
    63, 4.
"https://sa.wiktionary.org/w/index.php?title=पवित्र&oldid=500861" इत्यस्माद् प्रतिप्राप्तम्