यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पष्ठवाह्¦ पु॰ पृष्ठेन वहति पष्ठं मारं वा वहति वह--ण्विपृषो॰। पञ्चवर्षीये भारमहे बृषे तथावस्कायां स्त्रियांगवि ङीप् वाह ऊठ् षष्ठोही यजु॰

१४ ।


“द्वादशपष्ठौह्यो गर्भिण्यो ब्रह्मणः” आश्वा॰ श्रौ॰

९ ।

४ ।

१४ । सुग्ध-बोधे पृष्ठौ हीत्युक्तिः लोकाभिप्रायेण वेदे तु पष्ठयाट्षष्ठौही इत्येव प्रयोगात्।

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paṣṭhavāh in the later literature appears sometimes as Praṣṭhavāḥ: if Bloomfield's view[१] that Praṣṭi is from pra and as, ‘be,’ is correct, this may be the older form. Against this, however, is to be set the constant earlier tradition.[२] Macdonell[३] connects the word with pṛṣṭhavāh, ‘carrying on the back.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पष्ठवाह् वि.
(पष्ठ + वह् + क्विप्) पशु-प्रजनयिता (चार वर्षीय) बैल, मा.श्रौ.सू. 9.2.3.18; पष्ठवाट् च में पष्ठौही च मे, वा.सं. 18.27 (पष्ठं वर्षचतुष्कं वहतीति पष्ठवाट् चतुर्वषो वृषः, उवट); द्रष्टव्य - गाँधे वी, BDCRI 35 (3-4) 1976, पृ. 4०-47।

  1. Journal of the American Oriental Society, 29, 78 et seq.
  2. Wackernagel, Altindische Grammatik, 1, 235.
  3. Vedic Grammar, p. 48.
"https://sa.wiktionary.org/w/index.php?title=पष्ठवाह्&oldid=479207" इत्यस्माद् प्रतिप्राप्तम्