यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकलम्, क्ली, (पाकं लातीति । ला + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) कुष्ठौ- षधिः । इत्यमरः । २ । ४ । १२६ ॥

पाकलः, पुं, (पाक + ला + कः ।) कुञ्जरज्वरः । इति मेदिनी । ले, १०८ ॥ बोधनद्रव्यम् । अनिलः । अनलः । इति विश्वः ॥ व्रणादि- कारिणि, त्रि ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकल नपुं।

कुष्ठः

समानार्थक:व्याधि,कुष्ठ,पारिभाव्य,वाप्य,पाकल,उत्पल

2।4।126।1।5

व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम्. शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकल¦ न॰ पाकं लाति ला--क।

१ कुष्टौषधौ (कुड) अमरः

२ वह्नौ

३ वायौ च पु॰ विश्वः।

४ कर्कोट्यां स्त्री गौरा॰ङीष्। शब्दमा॰

५ कुञ्जरज्वरे

६ वोधनद्रव्ये च पु॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकल¦ mfn. (-लः-ला-लं)
1. Producing maturity.
2. Suppurative, pro- ducing suppuration in a boil. n. (-लं) A sort of Costus, (C. spe- ciosus.) m. (-लः)
1. Fine.
2. Wind.
3. Fever in an elephant. f. (-ली) A sort of cucumber, (C. utilatissimus.) E. पाक ripeness, ला to get, aff. ड।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकलः [pākalḥ], 1 Fire.

Wind.

A fever to which elephants are subject; cf. कूटपाकल; पाकलाख्यज्वरं मर्त्यज्वरोक्तै- रेव लक्षणैः । लक्षयेन्मतिमांस्तस्मात् तदेव च चिकित्सितम् ॥ Mātaṅga L.11.5. -a.

Bringing to ripeness.

Quite black.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकल mfn. quite black TS.

पाकल mfn. bringing to ripeness (also a boil etc. ) , causing suppuration L.

पाकल m. a species of fever Bhpr.

पाकल m. fever in an elephant L.

पाकल m. fire L.

पाकल m. wind L.

पाकल m. = बोधन-द्रव्य( w.r. for राधन-द्?) L.

पाकल n. Costus Speciosus or Arabicus Car.

"https://sa.wiktionary.org/w/index.php?title=पाकल&oldid=287646" इत्यस्माद् प्रतिप्राप्तम्