यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाट¦ m. (-टः) Breadth, expanse, extension. f. (-टा) Regular or successive order, series, succession. E. पट् to spread, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटः [pāṭḥ], 1 Extension, breadth.

(In geometry) The intersection of a prolonged side and perpendicular, or the figure formed by such intersection.

टा A series, order.

A species of plant.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाट m. ( पट्)breadth , expanse , extension L.

पाट m. (in geom. ) the intersection of a prolonged side and perpendicular or the figure formed by such an intersection Col.

पाट m. = वाद्य-तूरा-त्करVikr. iv , 13/14 Sch.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāṭa  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya described as ‘fast as wind’ (vātavega) and ‘having excess of poison’ (viṣolbaṇa) 1. 52. 16, 13, 1.


_______________________________
*1st word in left half of page p39_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāṭa  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya described as ‘fast as wind’ (vātavega) and ‘having excess of poison’ (viṣolbaṇa) 1. 52. 16, 13, 1.


_______________________________
*1st word in left half of page p39_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पाट&oldid=445719" इत्यस्माद् प्रतिप्राप्तम्