यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटली, स्त्री, (पाटं दीप्तिं लातीति । ला + कः । स्तियां ङीप् ।) कटभीवृक्षः । मुष्ककवृक्षः । इति राजनिर्घण्टः ॥ (यथा, इन्द्रजाले १ अध्याये । “पुष्ये रुद्रजटामूलं मुखस्थं कारयेद्बुधः । ताम्बुलादौ प्रदातव्यं वश्या भवति निश्चितम् । तथैव पाटलीमूलं ताम्बुलेन तु वश्यकृत् ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटली f. made of the पाटलीor forming a part of it g. बिल्वा-दि

पाटली f. Bignonia Suaveolens Sus3r.

पाटली f. = कटभीand मुष्ककL.

पाटली f. N. of a city Das3.

पाटली f. of a daughter of king महे-न्द्र-वर्मन्Katha1s.

"https://sa.wiktionary.org/w/index.php?title=पाटली&oldid=288687" इत्यस्माद् प्रतिप्राप्तम्