यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी, स्त्री, (पाटयतीति । पाटि + “सर्व्वधातुभ्य इन् ।” उणां ४ । ११७ । इति इन् । स्त्रियां वा ङीष् ।) वृलाक्षुपः । इति राजनिर्घण्टः ॥ परि- पाटी । अनुक्रमः । यथा, “पाटीं सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटाम् ।” इत्यादि लीलावती ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी¦ स्त्री पट--इन् वा ङीप्।

१ बालावृक्षे राजनि॰

२ परि-पाट्याम् गुणनादीनां

३ स्पष्टक्रमे च
“अस्ति त्रैराशिकंबीजं पाटी च विमला मतिः” लीला॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी¦ f. (-टीः)
1. Arithmetic.
2. A kind of shrub called Ba4la
4.
3. Regular order. E. पट to go, इन् or ङीप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी [pāṭī], Arithmetic; अस्ति त्रैराशिकं बीजं पाटी च विमला मतिः Līlā. -Comp. -उपरिकः the chief officer of the Accounts departments; IHQ. VI, 53. ff. -गणितम् arithmetic; the science of Arithmetic; पाटी नाम संकलितव्यवकलितगुणन- भाजनादीनां क्रमः तया युक्तं गणितं पाटीगणितम् Līlāvatī-ṭīkā.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटी f. See. पाटी.

पाटी f. arithmetic , Bi1jag.

पाटी f. a species of plant L.

"https://sa.wiktionary.org/w/index.php?title=पाटी&oldid=288777" इत्यस्माद् प्रतिप्राप्तम्