यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डुः, पुं, (पडि गतौ + “मृगय्वादयश्च ।” उणां । १ । ३८ । इति कुप्रत्ययः निपातनात् धातो- र्द्दीर्घश्च ।) पाण्डुरफलीक्षुपः । पटोलः । इति राजनिर्घण्टः ॥ शुक्लपीतमिश्रितवर्णः । तत्- पर्य्यायः । हरिणः २ । पाण्डुरः ३ । इत्यमरः ॥ पाण्डरः ४ । इति हड्डः ॥ “सितपीतसमायुक्तः पाण्डुवर्णः प्रकीर्त्तितः ॥” इति सुभूतिः ॥ भेदोऽपि दृश्यते यथा, -- “पाण्डुरस्तु रक्तपीतभागी प्रत्यूषचन्द्रवत् । पाण्डुस्तु पीतभागार्द्धः केतकीधूलिसन्निभः ॥” इति भरतः ॥ तद्वति, त्रि । इत्यमरः ॥ (यथा रघुः । ३ । २ । “शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ॥” नृपतिविशेषः । स तु शन्तनुपुत्त्रविचित्रवीर्य्यस्य क्षेत्रे व्यासाज्जातः । (यथा, महाभारते । १ । ११८ । ५ । “राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । चरन् मैथुनधर्म्मस्थं ददर्श मृगयूथपम् ॥” अस्य देहपाण्डुताकारणं नामनिरुक्त्यादिकं च यथा, महाभारते । १ । १०६ । १५-१८ । “अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् । विषण्णा पाण्डुसङ्काशा समपद्यत भारत ! । तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य भारत ! ॥ व्यासः सत्यवतीपुत्त्र इदं वचनमब्रवीत् । यस्मात् पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह ॥ अस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति । नाम चास्यैतदेवेह भविष्यति शुभानने ! ॥”) नागभेदः । श्वेतहस्ती । सितवर्णः । रोग विशेषः । इति शब्दरत्नावली ॥ * ॥ पाण्डुरोगनिदानम् । यथा, -- “पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः । चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः ॥ व्यायाममम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीवतीक्ष्णम् । इति वैद्यकरसेन्द्रसारसंग्रहे पाण्डुरोगाधि- कारे ॥ * ॥ * ॥)

पाण्डुः, स्त्री, (पडि + कुः । निपातनात् दीर्घत्वम् ।) माषपर्णी । इति शब्दचन्द्रिका ॥ माषाणी इति भाषा ॥ पाण्डुवर्णस्त्री । इति मुग्धबोध- व्याकरणम् ॥

पाण्डु रः, पुं, (पाण्डुरस्यास्तीति । पाण्डु + “नग- पांशुपाण्डुभ्यश्च ।” ५ । २ । १०७ । इत्यस्य सूत्रस्य वार्त्तिकोक्त्या रः ।) श्वेतपीतमिश्रित- वर्णः । तद्बति, त्रि । इत्यमरः । १ । ५ । १७ ॥ (यथा, भागवते । ८ । ८ । ३ । “तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डुरः । तस्मिन् बलिः स्पृहाञ्चक्रेनेन्द्र ईश्वरशिक्षया ॥”) कामलारोगः । इति शब्दरत्नावली ॥ श्वित्र- रोगे, क्ली । इति हलायुधः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डु पुं।

पीतसंवलितशुक्लः

समानार्थक:हरिण,पाण्डुर,पाण्डु

1।5।13।2।3

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डु¦ पु॰ पडि--कु नि॰ दीर्घः।
“सितपीतसमायुक्तः पा-ण्डुवर्वणः प्रकीर्त्तितः”

१ सुभूत्युक्ते
“पाण्डुस्तु पीत-भागार्द्धः केतकीधूलिसन्निभः” इत्युक्ते च

२ वर्णमेदे

३ तद्वति त्रि॰। स्त्रियामुदन्तगुणवचनत्वेऽपि न ङीप्पाण्डुशब्दपर्युदासात्।

४ सितवर्णे शब्दरत्ना॰

५ तद्वतित्रि॰ सान्तनुपुत्रविचित्रवीर्य्यस्य क्षेत्रे व्यासेनोत्पादिते

६ नृपभेदे

७ नागभेदे

८ श्वेतगजे

९ रोगभेदे च शब्दर॰।

१० पाण्डुरफलीक्षुपे

११ पटोले च राजनि॰।

१२ देशभेदेपु॰ पाण्डुनृपोत्पत्तिकथा भा॰ आ॰

१०

६ अ॰ तन्नामता-कारणञ्च उक्तं यथा ततस्तेनैव विधिना महर्षिस्ताम-विन्दत। अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि[Page4295-a+ 38] तम्। विवर्णा पाण्डुसङ्काशा समपद्यत मारत!” इत्युपक्रमे
“यस्मात् पाण्डुत्वमापन्ना विरूपं प्रेक्ष्यमामिह। तणादेष सुतस्ते वै पाण्डुरेव भविष्यति। नाम तस्य तदेवेह भविष्यदि शुभानने”। तस्य दिग्वि-जयादिकथा तदुत्तराध्यायेषु दृश्या। पाण्डुरोगभेदेनिदानादिकं भावप्र॰ उक्तं यथा
“पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः। चतुर्थःसन्निपातेन पञ्चमो भक्षणान्मृदः” पञ्चमो भक्षणात्मृद इति ननु मृत्तिकापि दूषितवातादिदोषद्वारेणैवपाण्डुरोगं जनयतोति मृद्भक्षणजः पाण्डुरोगोदोषजा-दभिन्न एव कथं पञ्चम इति उच्यते अपरकारणकुपितावातादयोऽन्यानपि रोगान् कर्वन्ति। मृत्तिकाभक्ष्णात्कुपितास्तु वातादयो विशेषतः पाण्डुरोगमेव जनयन्त्ये-वेति विशेषात् चिकित्साविशेषाच्च पञ्चमः चरकेणोक्तः। तच्चिकित्सापरकारणकुपितदोषजनितपाण्डुरोगचिकित्-सा भवतीति सुश्रुतेन मृत्तिकाजः पृथक् न पठितः। अथ विप्रकृष्टनिदानपूर्विकां सम्प्राप्तिमाह
“व्यवाय-मम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्। निषेवमाणस्य विदूष्य रक्तं दोषास्त्वचं पाण्डुरतां न-यन्ति” तीक्ष्णं राजिकादि। अथ पूर्वरूपमाह
“त्वक्-स्फोटनिष्ठीवनगात्रसादमृद्भक्षणप्रेक्षणकूटशोथाः। विण्-मूत्रषीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि” प्रेक्षणकूटशोथः इति अक्षिगोलकशोथः। अथ वातिकस्यपाण्डुरोगस्य लक्षणमाह
“त्वङ्मूत्रनयनादीनां रूक्ष-कृष्णारुणामता। वातपाण्ड्वामये कम्पस्तोदामाहभ्रमा-दयः”। कृष्णारुणामता पाण्डुत्वं नातिक्रामति। अतएवसुश्रुते
“सर्वेषु चैतेष्वपि पाण्डुभावो यतोऽधिकोऽतःखलु पाण्डुरोगः” इति। भ्रमादय इत्यादिशब्दात् मेद-शूलादयः। अथ षैत्तिकस्य लक्षणमाह
“पीतत्वङ्-नखविण्भूत्रदाहतृष्णाज्वरान्वितः। भिन्नविट्कोऽति-पीताभः पित्तपाण्ड्वामये नरः”। भिन्नविट्कः सद्रव-मलः। अथ श्लैष्मिकस्य लक्षणमाह
“कफप्रसेकः श्व-यथुः तन्द्रालस्यातिगौरवैः। पाण्डुरोगी कफात् शुक्लै-स्त्वङ्मूत्रनयनाननैः”। अत्रोपलक्षणे तृतीया। सान्नि-पातिकस्य लक्षणमाह
“सर्वान्नसेविनः सर्वे दुष्टादोषास्त्रिदोषजम्। त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगंसुदुःसहम्”। अथ मृज्जस्य सम्प्राप्तिमाह
“मृत्तिकादन-शीलस्य कुप्यत्यन्यतमो मलः। कमाया मारुतं, पित्त[Page4295-b+ 38] मूषरा, मधुरा कफम्। कोपयेन्मृद्रसादींश्च रौक्ष्याद्-भुक्तञ्च रूक्षयेत्। पूरयत्यविपक्वैश्च स्रोतांसि निरुण-द्ध्यपि। इन्द्रियाणां बलं हत्वा तेजो वीर्य्यौजसीतथा। पाण्डुरोगं करोत्याशु समवर्णाग्निनाशनम्”। स्रोतांसि शिरामुखानि। तेजो दीप्तिः ओजः सर्वधातु-रसः। अथ मृज्जस्य लक्षणमाह
“मृद्भक्षणाद्भवेत्पाण्डुस्तन्द्रालस्यनिपीडितः। सकासश्वासशूलार्त्तः सदाऽरुचिसमन्वितः। शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः। कृमिकोष्ठोऽतिसार्य्येत मलं सासृक्कफान्वितम्”। क्रिमि-कोष्ठः उदराभ्यन्तरस्थकृमिर्भवेदित्यनेन सम्बध्यते अति-सार्य्येत मलमिति कर्मकर्तृ तत्कर्मवत् मन्तव्यम्। तस्मिन्कर्मण्यर्थेऽत्र यक्प्रत्ययः। अथासाध्यस्य लक्षणमाह
“ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः। पाण्डुरोगीत्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः। पाण्डुरोगश्चि-रोत्पन्नः खरीभूतो न सिध्यति। कालप्रकर्षात् शूनाङ्गोयो वा पीतानि पश्यति” खरीभूतः अतिरूक्षितः सर्व-धातुः
“बद्धाल्पविट् सहरितं सकफं योऽतिसार्य्यते। पीतस्वेदातिदिग्धाङ्गः छर्दिमूर्छातृषान्वितः। पाण्डु-दन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत्। पाण्डुसङ्घात-दर्शी च पाण्डुरोगी विनश्यति”। पाण्डुसङ्घातदर्शींपीबवर्णस्य राशिं पश्यति।
“अन्तेषु शूनं परिहीनमध्यंम्लानं तथान्तेषु च मध्यशूनम्। गुदे मुखे शेफसिमुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम्”।
“उरभ्रे निहतेचैव पाण्डुरोगः प्रजायते” शाता॰ मेषबधकर्मणोबिपाकस्तद्रोग उक्तः।



३ माषपर्ण्याम् (माषाणी) स्त्री रा-जनि॰। पाण्डोरपत्यम्
“ओरञ्” पा॰ अञ्। पाण्डवपाण्डोरपत्ये युधिष्ठिरादौ। पाण्डोः जनपदभेदस्य राजा
“पाण्डोर्ड्यन्” वार्त्ति॰ ड्यन्। पाण्डुदेशनृपे रघु-

४ ।



२ । स्वार्थे क पाण्डुक तत्रार्थे ततः अस्त्यर्थे इनिपाण्डुकिन् तद्रोगयुते त्रि॰। संज्ञायां कन्। पाण्डुकधानाभेदे सुश्रुतः। तत्र पृषो॰ दीर्घमध्यः पाण्डूकतत्रार्थे पङ्गुकशब्दे



४९

२ पृ॰ सुश्रुतवाक्यं दृश्यम्। पाण्डुकस्य वृद्धिः क्षीरिकावृद्ध्या भवतोत्युक्तं वृं॰ स॰

२९ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डु¦ mfn. (-ण्डुः-ण्डुः-ण्डु) Pale of yellowish white. m. (-ण्डुः)
1. Pale or yellowish white, (the colour.)
2. the name of a sovereign of ancient Delhi, and nominal father of YUDHIS'THIRA and he other four Pa4n4dava princes; he was a son of Vya4sa by the wife of Bichitrabirya.
3. The jaundice.
4. A white elephant. f. (-ण्डुः) A plant, commonly Ma4shaparni, (Glycine debilis.) E. पडि to go, aff. कु, and the penultimate vowel made long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डु [pāṇḍu], a. Pale-white, whitish, pale, yellowish; यथा पाण्ड्वाविकम् Bṛi. Up.2.3.6; विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः U.3.22.

ण्डुः The pale-white or yellowish-white colour.

Jaundice.

A white elephant.

N. of the father of the Pāṇḍavas. [He was begotten by Vyāsa on Ambālikā, one of the widows of Vichitravīrya. He was called Pāṇḍu, because he was born pale (पाण्डु) by reason of his mother having become quite pale with fear when in private with the sage Vyāsa; (यस्मात् पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह । तस्मादेव सुतस्ते वै पाण्डुरेव भविष्यति Mb.) He was prevented by a curse from having progeny himself; so he allowed his first wife Kuntī to make use of a charm she had acquired from Durvāsas for the birth of sons. She gave birth to Yudhiṣṭhira, Bhīma and Arjuna; and Mādrī, his other wife, by the use of the same charm, gave birth to Nakula and Sahadeva. One day Pāṇdu forgot the curse under which he was labouring, and made bold to embrace Mādrī, but he fell immediately dead in her arms.] -Comp. -आमयः jaundice.

कम्बलः a white blanket.

a warm upper garment.

the housing of a royal elephant.

A kind of stone.-कम्बलिन् m.

a carriage covered with a woollen blanket.

the housings of a royal elephant. -पुत्रः a son of Pāṇḍu, any one of the five Pāṇḍavas. -पृष्ठ a. 'white-backed', having no auspicious marks on the body, one from whom nothing great is to be expected.-भावः Becoming yellowish white, pale; न कलङ्कानुगमो न पाण्डुभावः Bv.2.1. -भूमः a region full of chalky soil.

मृत्तिका white or pale soil.

the opal. -मृद् f. chalk. -रङ्गः N. of a god (at Pandharpur), Viṭṭhala.-रागः whiteness, pallor. -रोगः jaundice. -लेखः a sketch made with chalk; a rough draft or sketch made on the ground, board &c.; पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् । न्यूनाधिकं तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥ Vyāsa.-लोहम् silver; पाण्डुलोहशृङ्खलात्मना मया पादपद्मयोर्युगलं तव निगडयित्वा Dk.1. -वर्ण a. White. -शर्करा light-coloured gravel (प्रमेहभेद). -शर्मिला an epithet of Draupadī.-सोपाकः N. of a mixed tribe; चाण्डालात् पाण्डुसोपाकस्त्वक्सार- व्यवहारवान् Ms.1.37; Mb.13.48.26.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाण्डु mfn. ( पण्ड्?)yellowish white , white , pale S3Br. MBh. Ka1v. etc.

पाण्डु mfn. jaundiced Car.

पाण्डु m. jaundice Car.

पाण्डु m. pale or yellowish white colour W.

पाण्डु m. a white elephant L.

पाण्डु m. Trichosanthes Dioeca L.

पाण्डु m. a species of shrub L.

पाण्डु m. N. of a son of व्यासby the wife of विचित्र-वीर्यand brother of धृत-राष्ट्रand विदुर(he was father of the five पाण्डवs) AV.Paris3. MBh. Hariv. etc.

पाण्डु m. of a son of जनम्-एजयand brother of धृत-राष्ट्रMBh. i , 3745

पाण्डु m. of a son of धात्रिby आयतीVP. ( v.l. प्रा-ण)

पाण्डु m. of an attendant of शिवL.

पाण्डु m. of a नागराजL.

पाण्डु m. pl. of a people in मध्य-देशVarBr2S. ( v.l. पाण्ड्यand ड्व)

पाण्डु f. Glycine Debilis L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a राजऋषि: one of the three sons of Vicitra- वीर्य; (कृष्णद्वैपायन--वा। प्।) born to व्यास; married two wives, Kunti alias प्र्था, sister of Vasudeva and माद्रि; father of the five पाण्डवस्, who were born to Kunti by favour of Gods, himself being prevented by a curse from having sexual intercourse; on his death पृथा with the young children underwent a lot of difficulties. भा. I. 4. 7; IX. २२. २५, २७; २४. ३६; I. 9. १३. M. ४६. 8; ५०. ४७-9; वा. ९६. १५०; ९९. २४२-3; ११२. ४५; Vi. IV. १४. ३४; २०. ३८-42.
(II)--an आर्षेय Pravara (आन्गीरस्). M. १९६. 9.
(III)--a son of विधात and आयती; married पुण्डरीका and had a son द्युतिमान्. वा. २८. 5, ३५. [page२-311+ २७]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀṆḌU I : Father of the Pāṇḍavas.

1) Genealogy. Refer to the genealogy of Arjuna.

2) Birth. Śantanu, a King of Candravaṁśa, had two wives, Gaṅgā and Satyavatī. Even while Satyavatī was a maiden she got of the sage Parāśara a son named Vyāsa. But because of the blessing of the sage Satya- vatī did not lose her maidenhood. She got of Śantanu two sons, Citrāṅgada and Vicitravīrya. Citrāṅgada died young. Vicitravīrya married the two daughters, Ambikā and Ambālikā, of the King of Kāśī. Vicitra- vīrya died before any progeny was born to him. To save the dynasty from extinction Satyavatī asked her first son Vyāsa to beget children of Ambikā and Ambālikā. Accordingly Dhṛtarāṣṭra was born to Ambikā of Vyāsa and Pāṇḍu to Ambālikā. (Chapters 63 and 105, Ādi Parva)

3) How Pāṇḍu got his name. Vyāsa came to Hastinā- pura by the command of his mother to beget sons of Ambikā and Ambālikā. Vyāsa was an ugly sage with matted hair and he was dressed in garments of deerskin. Satyavatī that night called Ambikā to her side and in secret commanded her to go and lie with Vyāsa. She was reluctant to have a sexual union with that old and ugly sage. Yet obeying the orders of her mother-in-law she did so shutting her eyes during the whole period. The result was she got a child born blind who became known later as Dhṛtarāṣṭra. The next day Satyavatī ordered Ambālikā to go and lie with Vyāsa. Ambālikā on entering the bed chamber went pale on seeing the ugly Vyāsa and the result was she got a child that was pale white in colour. That child became known as Pāṇḍu. The third day Satya- vatī asked her servant-maid to go and lie with Vyāsa. She did it with pleasure and she remained happy and cheerful during the whole period. The result was she got a beautiful child who became an intelligent scholar of great wisdom. He was known later as Vidura. (Chap- ters 1, 63, and 105, Ādi Parva).

4) Boyhood and kingship. Bhīṣma took care of Dhṛta- rāṣṭra, Pāṇḍu and Vidura as his own sons. Bhīṣma taught them all the Vedas including Dhanurveda, and all warfare like mace-fight. They were trained in the use of elephants also. Bhīṣma taught them law and acquainted them with all the Itihāsas and Purāṇas. Pāṇḍu became second to none in archery. The people were all happy. When the boyhood was over Pāṇḍu was crowned as Yuvarāja. Pāṇḍu was the most eligible of the three to become King, for Dhṛtarāṣṭra was a born blind man and Vidura was the son of a servant- maid. (Chapter 109, Ādi Parva).

5) Married life. Obeying the behest of Bhīṣma, Pāṇḍu married Pṛthā, daughter of the Yādava King Śūrasena. She was the sister of Vasudeva, father of Kṛṣṇa. She got the name Kuntī because she grew up in the palace of King Kuntibhoja. While Kuntī was staying in the palace of Kuntibhoja Durvāsas came and stayed in the the palace as a guest of the King. Kuntī then served the sage with such devotion and patience that Durvā- sas at the time of his departure gave Kuntī a divine mantra for begetting children. The mantra was to be used only five times. If she called upon any god repeating that mantra, that god would manifest himself before her and bless her with a son equal to him in glory. Out of impatient curiosity of youth Kuntī tried it before getting married. One morning, seeing the beautiful and brilliant sun in the sky she invoked him by the mantra and instantly the Sun stood in all bewitching brilliance before her and she got of him a son who was known as Karṇa later. Unmarried as she was, Kuntī sent the child afloat in the river nearby.

Even after a child-birth Kuntī remained a virgin by the blessing of the Sun and so got married as a virgin. Many Kings were present for the Svayaṁvara of Kuntī and she put the wedding garland round the neck of Pāṇḍu.

Once Bhīṣma went to the country of Madra. The King of Madra received Bhīṣma with respect and Bhīṣma took Mādrī daughter of Madra as a bride for Pāṇḍu. He brought her to Hastināpura and married her to Pāṇḍu. Pāṇḍu lived with his two wives happily and ruled the country well. Once Pāṇḍu attacked Daśārṇa with a huge army and defeated him. Later he defeated Dīrgha, King of Magadha. Then he conducted a victory march capturing many kingdoms like Kāśī, Mithilā, Suhma and Puṇḍra. Thus many of the Kings of Uttara Bhārata became feudatory princes of Pāṇḍu. In consultation with his brother Dhṛtarāṣṭra, Pāṇḍu gave all the wealth he got by his might to Satyavatī and Bhīṣma. He gave enough riches to Vidura also. Then Pāṇḍu went and stayed with his wives in a forest to the south of the Himālayas. (Chapters 110 to 114, Ādi Parva).

6) Curse of a sage. While Pāṇḍu was once walking with his wives in the forest he saw a couple of deer playfully running about and the hunting nature in him made him send an arrow against one of them. The deer was none other than the sage Kindama who in the guise of a deer was having sport with his mate. While falling dead Kindama cursed Pāṇḍu thus “Oh wretched King, you will fall dead the moment you touch your wife in amorous sport.” From that day onwards Pāṇḍu could not touch his wives. (For details see under Kindama).

7) Sannyāsa and death. With the death of the innocent sage Kindama there occurred a great change in the life of Pāṇḍu. At first he thought of committing suicide. But he changed that decision and started for the Himālayas to perform penance there. Kuntī and Mādrī accompanied him. They gave away all their jewels and ornaments as gifts to brahmins. People followed them to the border of the forests and returned to the country weeping. Pāṇḍu and his wives visited such holy places as Nāgaśatādri, Caitraratha, Kālakūṭa, Himālayas, Gandhamādana and the lake Indradyumna. Then they went to Śataśṛṅga and started performing penance. Once Pāṇḍu and wives along with a few sages went to Brahmaloka to attend a Yāga there. The long travel toiled them much and on the way Pāṇḍu wept thinking of his pitiable state of having no issue. Then Pāṇḍu told them of his helplessness in the matter because of the curse of the sage Kindama hanging over him. Then Kuntī confided in him the secret of the divine mantras in her possession. Pāṇḍu was extremely pleased and with his permission Kuntī got three sons, Yudhiṣṭhira, Bhīmasena and Arjuna. She gave one chance to Mādrī and she got two sons out of it named Nakula and Sahadeva.

Pāṇḍu was living happily with his children in Śataśṛṅga when spring time arrived in the forest with all its blossoming brilliance and fragrance conducive to amorous thoughts in all living beings. Pāṇḍu one day walked alone with Mādrī enjoying the sight of the flowering plants and trees. Bees and Beetles hummed around the flowers and on the branches sat the Cuckoos singing. There was a seductive fragrance all around and Pāṇḍu was excited beyond controllable limits. Pāṇḍu's resolution broke down under the exhilarating influence of the season and despite repeated protests from Mādrī, Pāṇḍu caught hold of her and embraced her. The curse of the sage took effect instantaneously and Pāṇḍu fell down dead.

The inhabitants of Śataśṛṇga assembled there weeping. In the presence of a huge crowd including the relatives who had come down from Hastināpura the dead body of Pāṇḍu was cremated according to religious rites. Both the wives came forward to end their lives in the funeral pyre of Pāṇḍu. But Kuntī was asked to remain to take care of the children and Mādrī leaving her children to the care of Kuntī jumped into the funeral pyre and ended her life. It was the sage Kaśyapa who performed the funeral rites of Pānḍḍu. (Chapters 115 to 126, Ādi Parva).

8) After the demise. Pāṇḍu's soul is shining in the court of Yama. (Śloka 25, Chapter 7, Sabhā Parva). Pāṇḍu sent a message to Yudhiṣṭhira from Devaloka that Yudhiṣṭhira should conduct a Rājasūya Yajña. The message was carried by Nārada. (Śloka 24, Chapter 12, Sabhā Parva). He lives in Indraloka with Mādrī and Kuntī. (Śloka 15, Chapter 5, Svargārohaṇa Parva).

9) Synonyms of Pāṇḍu. Pāṇḍu is known under the following names. Bhārata, Bharatarṣabha, Bhāratasat- tama, Kaurava, Kauravanandana, Kauravarṣabha, Kauravya, Kauravyadāyāda, Kausalyānandavardhana, Kurūdvaha, Kurukulodvaha, Kurunandana, Kurupati, Kurupravīra, Nāgapurādhipa and Nāgapurasiṁha.


_______________________________
*3rd word in left half of page 564 (+offset) in original book.

PĀṆḌU II : The second son of. Janamejaya. (Chapter 94, Ādi Parva).


_______________________________
*1st word in left half of page 565 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पाण्डु&oldid=500890" इत्यस्माद् प्रतिप्राप्तम्