यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जलम्, क्ली, (पतञ्जलिना स्वनामविश्रुतमह- र्षिणा प्रणीतं प्रोक्तं वा इति अण् ।) पतञ्जलि- मुनिप्रणीतपादचतुष्ठयात्मकयोगकाण्डनिरूपक- दर्शनशास्त्रविशेषः ॥ तत्र प्रथमे पादे अथ योगानुशासनमिति योगशास्त्रारम्भे प्रतिज्ञां विधाय योगश्चित्तवृत्तिनिरोध इत्यादिना योग- लक्षणमभिधाय समाधिं सप्रपञ्चं निरदिक्षद्भग- वान् पतञ्जलिः ॥ १ ॥ द्बितीये तपःस्वाध्याये- श्वरप्रणिधानानि क्रियायोग इत्यादिना व्युत्थित- चित्तस्य क्रियायोगं यमादीनि पञ्च बहिरङ्गानि साधनानि ॥ २ ॥ तृतीये । देशबन्धश्चित्तस्य धार- णेत्यादिना धारणाध्यानसमाधित्रयमन्तरङ्गं संयमपदवाच्यं तत्रावान्तरफलं विभूतिजातम् ॥ ३ ॥ चतुर्थे जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इत्यादिना सिद्धिप्रपञ्चनपुरःसरं परमं प्रयो- जनं कैवल्यम् ॥ ४ ॥ प्रधानादीनि पञ्चविंशति- तत्त्वानि साङ्ख्योक्तान्येवात्रापि । षड्विंशस्तु परमेश्वरोऽधिकः । इति सर्व्वदशनसंग्रहः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जल¦ न॰ पतञ्जलिना प्रोक्तम् अण्।

१ पाणिनिसूत्रवार्त्तिकव्याख्यानरूपे
“अथ शब्दानुशासनम्” इत्यादिकेनहाभाष्ये,
“पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः” [Page4299-b+ 38] शेखरः।
“अथ योगानुशासनम्” इत्यादिके

२ योगशास्त्रेच। पतञ्जलिशब्दे दृश्यम्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जल¦ f. (-ली) Composed by Patanjali “पातञ्जले महाभाष्ये कृत भूरि परिश्रमः” Nagogibhatta. n. (लं) The Yoga system of philosophy. (It is an open question whether the author of the Maha4- bha4sya was identical with this Patanjali.) E. पतञ्जलि the sage by whom it was first taught, अण् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जल [pātañjala], a. (-ली f.) Composed by Patañjali; पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः Paribhāṣenduśekhara. -लम् The Yoga system of philosophy taught by Patañjali. (It is generally believed that Patañjali, the author of the Mahābhāṣya, is the same as the author of the Yoga system; but it is a dubious point.)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातञ्जल mf( ई)n. composed by पतञ्जलि

पातञ्जल m. a follower of the योगsystem of -P पतञ्जलिCat.

पातञ्जल n. the -YYoga -ssystem of -P पतञ्जलिib. , (also 621803 लीयn. )

पातञ्जल n. the महा-भाष्यof -P पतञ्जलिib.

"https://sa.wiktionary.org/w/index.php?title=पातञ्जल&oldid=290438" इत्यस्माद् प्रतिप्राप्तम्