यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादग्रन्थि¦ पु॰ पादस्य ग्रन्विरिव।

१ गुल्फे

२ पादसन्धौ च।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादग्रन्थि/ पाद--ग्रन्थि m. " -ffoot-knot " , the ankle L.

"https://sa.wiktionary.org/w/index.php?title=पादग्रन्थि&oldid=291284" इत्यस्माद् प्रतिप्राप्तम्