यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानम्, क्ली, (पा पाने + भावे ल्युट् ।) पीतिः । द्रवद्रव्यस्य गलाधःकरणम् । (यथा, हितोपदेशे । “पयःपानं भुजङ्गानां केवलं विषवर्द्धनम् ॥”) भाजनम् । (पाल रक्षणे + भावे ल्युट् ।) रक्ष- णम् । इति मेदिनी ॥ (पीयते खगादिभि- र्यत्र । पा + अधिकरणे ल्युट् । कुल्या । इति हेमचन्द्रः । ४ । १५५ ॥ पीयते यदिति । कर्म्मणि ल्युट् । जलम् । इति व्युत्पत्तिलब्धोऽर्थः ॥ * ॥ पाति रक्षतीति । पा + ल्युः । रक्षाकर्त्तरि, त्रि । यथा, ऋग्वेदे । ९ । ७० । ४ । “व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥” पायनम् । अस्त्रशस्त्राणां तीक्ष्णाग्रतासम्पा- दनव्यापारभेदः । पान् इति भाषा ॥ यदुक्तं बृहत्संहितायाम् । “वडवोष्ट्रकरेणुदुग्धपानं यदि पानेन समीहतेऽर्थसिद्धिम् । झसपित्तमृगाश्च वस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः ॥ आर्कं पयोहुडुविषाणमसीसमेतं पारावताखुशकृता च युतं प्रलेपः । शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु भवेद्विघातः ॥ क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत् । सम्यक् शितं चाश्मनि नैति भङ्गं न चान्यलौहेष्वपि तस्य कौण्ठ्यम् ॥” तथाच शुक्रनीत्याम् । “इदमौशनसञ्च शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदीप्ताम् । हविषा गुणवत् सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम् ॥”)

पानः, पुं, (पीयते यस्मादिति । पा + अपादाने ल्युट् ।) शौण्डिकः । इति जटाधरः ॥ निःश्वासः । इति हेमचन्द्रः । ६ । ४ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पान नपुं।

मद्यगृहम्

समानार्थक:शुण्डा,पान,मदस्थान

2।10।40।2।2

मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम्. शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः॥

अवयव : सुरा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पान¦ न॰ पा--ल्युट्।

१ द्रवद्रव्यस्य गलाधःसंयोजने

२ रक्षणेच

३ निश्वासे च पु॰ हेमच॰। निश्व सेन प्राणरक्षणात्त-थात्वम्। आधारे ल्युट्।

४ पानभाजने मेदि॰ पीय-तेऽस्मात् अपादाने ल्युट्।

५ शौण्डिके पु॰ जटा॰। करणेल्युट्। अस्त्राणां तीक्ष्ण ग्रतासम्पादने

६ व्यापारभेदे(पानदेओया) असिशब्दे

५५

१ पृ॰ पायनाशब्दे चदृश्यम। पीयते कर्मणि ल्युट्।

७ भद्यादौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पान¦ n. (-नं)
1. Drinking.
2. A drinking cup or vessel.
3. Preserv- ing, protecting.
4. A beverage.
5. Sharpening. m. (-नः)
1. Breath, breathing out, expiration.
2. A distiller. E. पा to drink, &c. aff. ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानम् [pānam], [पा-ल्युट्]

Drinking, quaffing, kissing (a lip); पयःपानम्; देहि मुखकमलमधुपानम् Gīt.1.

Drinking spirituous liquors; नहि धर्मार्थसिद्ध्यर्थं पानमेव प्रशस्यते Rām. 4.33.46. Ms.7.5;9.13; द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः 12.45.

A drink, beverage in general; Ms. 3.227; पयःपानं भुजङ्गानां केवलं विषवर्धनम् Pt.1.389.

A drinking vessel.

Sharpening; whetting.

Protection, defence.

A canal.

नः A distiller.

Breath, expiration. -a. (in comp.) Drinking, one who drinks; विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः Bhāg.3.33.4. -Comp. -अगारः, -आगारः, -रम् a tavern; Mb.12.88.14. -अत्ययः hard drinking.

गोष्ठिका, गोष्ठी a drinking party.

a dramshop, tavern. -पः a. drinking spirituous liquors; Mb.3.48.6.-पात्रम्, -भाजनम्, -भाण्डम् a drinking vessel, a goblet. -भूः, -भूमिः, -भूमी f. a drinking room; रणक्षितिः शोणितमद्य कुल्या रराज मृत्योरिव पानभूमिः R.7.49;19.11.-मण्डलम् a drinking party. -रत a. addicted to drinking. -वणिज् m. vendor of spirits. -विभ्रमः intoxication.-शौण्डः a hard drinker.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पान n. drinking ( esp. -ddrinking spirituous liquors) , draught RV. (only ifc. ) AV. etc.

पान n. drinking the saliva i.e. kissing , Ka1v. (See. अधर-)

पान n. a drink , beverage S3Br. Mn. MBh. etc.

पान n. a drinking-vessel , cup L.

पान n. a canal L.

पान m. a distiller or vender of spirituous liquors , an inn-keeper L.

पान mfn. observing , keeping(See. तनू-)

पान n. protection , defence(See. ib. and वात-).

पान 1. 2. पानSee. p.613 , cols. 1 and 2.

पान m. = अपा-न, breathing out , expiration L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāna, ‘drink,’ occurs in the Śatapatha Brāhmaṇa[१] and the Upaniṣads.[२]

  1. xiii. 4, 2, 17.
  2. Bṛhadāraṇyaka Upaniṣad, iv. 1, 43;
    Chāndogya Upaniṣad, viii. 2, 7, etc.
"https://sa.wiktionary.org/w/index.php?title=पान&oldid=500901" इत्यस्माद् प्रतिप्राप्तम्