यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाम, [न्] क्ली, (पा + मनिन् ।) विचर्च्चिका । इत्यमरः । २ । ६ । ५३ ॥ (यथा, माधवकरः । “सूक्ष्मा बह्व्यः पीडरणः श्राववत्यः पामेत्युक्ताः कण्डूकत्यः सदाहा ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाम in comp. for मन्.

"https://sa.wiktionary.org/w/index.php?title=पाम&oldid=293640" इत्यस्माद् प्रतिप्राप्तम्