यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायुः, पुं, (पाति रक्षति शरीरं मलनिस्मारणेनेति । यद्वा, पिबति वस्त्यौषधमनेनेति । पा + “कृवापाजीति ।” उणां १ । १ । इत्युण् । “आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) मलद्वारम् । स तु गर्भस्थस्य सप्तभिर्मासैर्भवति । इति सुखबोधः ॥ तत्पर्य्यायः । अपानम् २ गुदम् ३ च्युतिः ४ अधोमर्म्म ५ शकृद्द्वारम् ६ त्रिवलीकम् ७ वलिः ८ । इति हेमचन्द्रः । ३ । २७६ ॥ (यथा, पञ्चदशी । १ । २१ । “रजोऽशैःपञ्चभिस्तेषां क्रमात् कर्म्मेन्द्रियाणि तु । वाक्पाणिपादपायूपास्थाभिधानानि जज्ञिरे ॥”) तस्याध्यात्मादि यथा, -- “अवाग् गतिरपानश्च पायुरध्यात्ममुच्यते । अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ (स्वनामख्यातो भरद्वाजपुत्त्रः । यथा, ऋग्वेदे । ६ । ४७ । २४ । “अश्वथः पायवेऽदात् ॥” “पायवे भरद्वाजपुत्त्रायैतत्संज्ञायास्मद्भ्रात्रे चाश्वथोऽश्ववानेतत्संज्ञः प्रस्तोकोऽदात् दत्तवान् ।” इति तद्भाष्ये सायनः ॥ पालके, त्रि । यथा, ऋग्वेदे । २ । १ । ७ । “त्वं पायुर्दमे यस्तेऽविधत् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायु पुं।

पुरीषनिर्गममार्गः

समानार्थक:गुद,अपान,पायु

2।6।73।2।3

सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः। गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायु¦ पु॰ अपैति अनेन वायुः अप + इण करणे--उण् अपे-रल्लोपः पिबत्यौषधमनेन पा--उण् वा।

१ अपानवायु-स्थाने

२ कर्मेन्द्रियभेदे च इन्द्रियशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायु¦ m. (-युः) The anus. E. पा to preserve, Una4di aff. उण् and युक inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायुः [pāyuḥ], Ved. A guard, protector.

पायुः [pāyuḥ], The anus; पायूपस्थम् Ms.2.9,91; Y.3.92.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायु ( S3Br. xiv , पायु) , m. the anus VS. etc. etc.

पायु m. (3. पा; for 1. पायुSee. col. s) a guard , protector RV. ( esp. instr. pl. " with protecting powers or actions , helpfully ") AV.

पायु m. N. of a man RV. vi , 47 , 24 (with भारद्वाज, author of vi , 75 ; x , 87 ).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Pāyu, meaning ‘guard,’ ‘protector,’ occurs several times in the Rigveda.[१]

2. Pāyu is found in the Rigveda[२] as the name of a poet, a Bhāradvāja. In the Bṛhaddevatā[३] he is credited with assisting Abhyāvartin Cāyamāna and Prastoka Sārṅjaya by consecrating their weapons with a hymn.[४]

  1. i. 147, 3;
    ii. 1, 7;
    iv. 2, 6;
    4, 3. 12;
    vi. 15, 8;
    viii. 18, 2;
    60, 19;
    x, 100, 9.
  2. vi. 47, 24. Cf. Ludwig, Translation of the Rigveda, 3, 128.
  3. v. 124 et seq., with Macdonell's notes.
  4. vi. 75 (the ‘battle’ hymn).
"https://sa.wiktionary.org/w/index.php?title=पायु&oldid=507957" इत्यस्माद् प्रतिप्राप्तम्