यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाय्यम्, क्ली, (मीयतेऽनेनेति । मा माने + “पाय्य- सांनाय्येति ।” ३ । १ । १२९ । इति निपातनात् ण्यद्धात्वादेः पत्वं युगागमश्च ।) परिमाणम् । इत्यमरः । २ । ९ । ८५ ॥ पानम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ जलम् । निन्दनीये, त्रि । इति विश्वः ॥ (पा पाने + णिच् + ण्यत् । पाययितव्ये । यथा, सुश्रुते । १ । १६ । “घृतञ्च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाय्य नपुं।

मानार्थः

समानार्थक:यौतव,द्रुवय,पाय्य

2।9।85।1।3

यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम्. मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्जाद्यमाषकः॥

 : षोडशमाषः, कर्षचतुष्टयम्, हेम्नोऽक्षमानः, सुवर्णस्याक्षपलः, पलशतम्, विंशतितुला, आचितभारः, दशभाराः

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाय्य¦ न॰ मीयतेऽनेन मा--ण्यत् नि॰ पादेशः।

१ परिमाणे

२ पानीये न॰

३ निन्दनीये त्रि॰ विश्वः।

४ पाने उणादि॰

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाय्य¦ mfn. (-य्यः-य्या-य्यं) Low, vile, reprehensible, contemptible. n. (-य्यं)
1. Measure.
2. Water.
3. Drinking.
4. Practice, profession. E. पा to drink, ण्यत् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाय्य [pāyya], a. Low, vile, contemptible.

य्यम् Water.

Drinking.

Protection.

A measure (परिमाण); पाय्यसान्नाय्यनिकाय्यधाय्याः मानहविर्निवाससामिधेनेषु P.III.1.29 quoted by ŚB. on Ms.5.3.5.

Practice, profession.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाय्य mfn. to be (or being) drunk L.

पाय्य mfn. to be caused to drink (with acc. ) Sus3r.

पाय्य n. drinking(See. पूर्व-प्)

पाय्य n. water L.

पाय्य (prob.) protection(See. नृ-, बहु.).

पाय्य n. a measure Pa1n2. 3-1 , 129 (See. vi , 2 , 122 )

पाय्य n. practice , profession W.

पाय्य mfn. low , vile , contemptible L.

"https://sa.wiktionary.org/w/index.php?title=पाय्य&oldid=293891" इत्यस्माद् प्रतिप्राप्तम्