यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारसी, स्त्री, पारस्यभाषा । पारसदेशभव- विद्यादि । तदारम्भदिनं यथा, -- “ज्येष्ठाश्लेषामघापूर्ब्बारेवतीभरणीद्वये । विशाखार्द्रोत्तराषाढशतभे पापवासरे ॥ लग्ने स्थिरे सचन्द्रे च पारसीमारवीं पठेत् ॥” इति गणपतिमुहूर्त्तः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारसी [pārasī], The persian language.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारसी f. See. below.

पारसी/ पार f. (with or sc. भाषा)the -PPersian language

"https://sa.wiktionary.org/w/index.php?title=पारसी&oldid=294593" इत्यस्माद् प्रतिप्राप्तम्