यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारा, स्त्री, (पारोऽस्त्यस्या इत्यच् ततष्टाप् ।) नदीविशेषः । सा तु पारिपात्रपर्व्वतोद्भवा इति मेदिनी । रे, ५६ ॥ (यथा, मात्स्ये । ११३ । २४ । “पारा चर्म्मण्वती रूपा विदुषा वेणुमत्यपि ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारा¦ f. (-रा) Name of a river.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारा [pārā], N. of a river; तदुत्तिष्ठ पारासिन्धुसंभेदमवगाह्य नगरीमेव प्रविशावः Māl.4;9.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारा f. N. of a river (said to flow from the पारियात्रmountains or the central and western portion of the विन्ध्यchain) MBh. Pur.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. from ऋष्यवान्. M. ११४. २४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārā : f.: Name of a river. [See Kauśikī ]


_______________________________
*6th word in right half of page p381_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārā : f.: Name of a river. [See Kauśikī ]


_______________________________
*6th word in right half of page p381_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पारा&oldid=500913" इत्यस्माद् प्रतिप्राप्तम्