यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थः, पुं, पृथिवीपालः । (पृथाया अपत्यं पुमान् । शिवादित्वादण् ।) पृथापुत्त्रः । (यथा, महा- भारते । ३ । २३५ । १ । “सरस्तदासाद्य वनञ्च पुण्यं ततः परं किमकुर्व्वन्त पार्थाः ॥” अर्ज्जुनः । यथा, भगवद्गीतायाम् । १ । २५ । “उवाच पार्थ ! पश्यैतान् समवेतान् कुरूनिति ॥”) अर्ज्जुनवृक्षः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थ¦ पु॰ पृथायाः कुन्त्या अपत्यम् शिवा॰ अण्।

१ कुन्तीपुत्रेयुधिष्ठिरादौ

२ अर्जुननामवृक्षे शब्दच॰। पृथेः पृथिव्याईश्वरः अण्।

३ पृथिवीपाले

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थ¦ m. (-र्थः)
1. A king, a prince.
2. A name of the Pa4ndu prince ARJUN4A.
3. A name of KA4RTAVI4RYA.
4. A tree, (Pentaptera arjuna.) E. पृथा a proper name, अण् aff. of descent.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थः [pārthḥ], [पृथायाः अपत्यम् अण्]

A metronymic of all Pāṇḍavas; सर्वेषामेव पार्थानां फाल्गुनो बलवत्तरः Mb.7.158.8; but especially of Arjuna; उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति Bg.1.25 and several other places.

A king.

Comp. सारथिः an epithet of Kṛiṣṇa.

N. of a famous writer on Mīmāṁsā.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थ m. (fr. पृथि) patr. of तान्वRAnukr.

पार्थ n. N. of 12 sacred texts (ascribed to पृथिवैन्यand repeated during the ceremony of unction in the राज-सूयsacrifice) Br. Ka1tyS3r.

पार्थ n. of sev. सामन्s Br. La1t2y.

पार्थ m. (fr. पृथा)metron. of युधि-ष्ठिरor भीम-सेनor अर्जुन( esp. of the last ; pl. the 5 sons of पाण्डु) MBh. (See. IW. 381 n. 4 )

पार्थ m. N. of a king of कश्मीर(son of पङ्गु) and of another man Ra1jat.

पार्थ m. Terminalia Arjuna L.

पार्थ m. = पार्थिव, a prince , king L.

पार्थ or पार्थोनm. (in astron. ) = ? as (the Virgo of the zodiac).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Arjuna; फलकम्:F1: Br. III. ७१. १७८; M. ५०. ५६; २४६. ९३; Vi. V. १२. १९ etc.फलकम्:/F married सुभद्रा and got by her Abhimanyu. फलकम्:F2: वा. ९६. १७६; ९९. २४९.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀRTHA : Son of Pṛthā (Kuntī). (Śee under Kuntī).


_______________________________
*8th word in left half of page 575 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थ न.
एक साम का नाम, पञ्च.ब्रा. 13.5.19 सा.वे. 1.316 पर आधृत।

"https://sa.wiktionary.org/w/index.php?title=पार्थ&oldid=479236" इत्यस्माद् प्रतिप्राप्तम्