यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिवम्, क्ली, (पृथिव्या विकारः पृथिव्यां भवमिति वा अञ् ।) तगरपुष्पम् । इति राजनिर्घण्टः ॥

पार्थिवः, पुं, (पृथिव्या ईश्वरः ।) पृथिवी + “तस्येश्वरः ।” ५ । १ । ४२ । इति अञ् ।) राजा । इत्यमरः ॥ (यथा, मनुः । २ । १३९ । “तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ । राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥” वत्सरविशेषः । यथा, -- “बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने । सौराष्ट्रलाटदेशे च पार्थिवे नात्र संशयः ॥” इति चिन्तामणिधृतवचनम् ॥ पृथिव्या अयं इत्यण् ।) शरावः । इति त्रिकाण्डशेषः ॥ (पृथिव्या विकार इति । “सर्व्व- भूमिपृथिवीभ्यामणञौ ।” ५ । १ । ४१ । इत्यञ् ।) पृथिवीविकृतौ, त्रि । इति मेदिनी ॥ (यथा, भागवते । १ । २ । २४ । “पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ॥” पृथिव्या निमित्तं संयोग उत्पातो वा ॥ पृथिवीसम्बन्धिनि, त्रि । यदुक्तम् । “मधुमत् पार्थिवं रजः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव पुं।

राजा

समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल

2।8।1।2।3

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या

स्वामी : चक्रवर्ती

सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्

वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्

जन्य : राजपुत्री,राज्ञः_बाला

सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः

 : सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव¦ पु॰ पृथिव्या ईश्वरः अण्।

१ राजनि पृथिव्याविकारःइदं वा उत्सा॰ अञ्।

२ भूमिभवे त्रि॰

३ सीतायां स्त्रीङीप्।

४ तगरपुष्पे न॰ राजनि॰। पृथिव्याः निमित्तंसंयोग उत्पातो वा अण्।

५ पृथिवीनिमित्ते

६ तत्संयोगे

७ तदुत्पाते च पशरीरे पु॰ त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव¦ mfn. (-वः-वा or वी-वं)
1. Earthen, made or derived from earth.
2. Ruling or possessing the earth.
3. Princely, royal. m. (-वः)
1. A king, a prince.
2. An earthen vessel.
3. An inhabi- tant of the earth. f. (-वी)
1. A name of S4ITA.
2. An epithet of Lakshmi. E. पृथिवी the earth, अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव [pārthiva], a. (-वी f.) [पृथिव्याः ईश्वरः इदं वा अण्]

Earthen, earthy, terrestrial, relating to the earth; यतो रजः पार्थिवमुज्जिहीते R.13.64.

Ruling the earth.

Princely, royal.

वः An inhabitant of the earth.

A king, sovereign; अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः R.8.1.

An earthen vessel.

The body.

The विकार of the earth; अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः Bhāg.5.12.5.

A गृह्याग्नि of the naming ceremony (नामकरण). -वम् An earthy substance.

वा A royal concubine.

Arsenic (see निघण्टरत्नाकर). -Comp. a prince, the son of a king.-नन्दिनी, -सुता, -कन्या the daughter of a king, princess. -आत्मजः, -नन्दनः, -सुतः, -पुत्रः the sun. ˚पौत्रः 'Yama's son', Yudhiṣṭhira; स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः Mb.3.118.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव mf( ईor आ; See. Pa1n2. 4-1 , 85 , Va1rtt. 2 )n. (fr. पृथिवीf. of पृथु)earthen , earthy , earthly , being in or relating to or coming from the earth , terrestrial RV. etc.

पार्थिव mf( ई)n. (from m. below)fit for kings or princes , royal , princely MBh. Hariv.

पार्थिव m. an inhabitant of the earth RV. AV.

पार्थिव m. a lord of the earth , king , prince , warrior Mn. MBh. etc.

पार्थिव m. an earthen vessel L.

पार्थिव m. a partic. अग्निGr2ihya1s.

पार्थिव m. the 19th (or 53rd) year in Jupiter's cycle of 60 years Var.

पार्थिव m. ( pl. )N. of a family belonging to the कौशिकs Hariv.

पार्थिव n. ( pl. )the regions of the earth RV.

पार्थिव n. an earthy substance Hariv. ( v.l. थवि) Sus3r.

पार्थिव n. Tabernaemontana Coronaria L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an आर्षेय Pravara. M. १९६. 9. [page२-319+ ३०]
(II)--one of the three fires; it was so called when (1/4) of the night of ब्रह्मा was remaining. वा. ५३. 5-7.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव पु.
(पृथ्वी + अण्) सात अगिन्यों में एक का नाम [अन्य अगिन्यां हैं ः क्रव्याद्, वार्ष, वायव्य एवं आदित्य, छठां एवं सातवां छूट रहा है], श्रौ.को. (अं.) 1.191।

"https://sa.wiktionary.org/w/index.php?title=पार्थिव&oldid=479238" इत्यस्माद् प्रतिप्राप्तम्