यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालकः, पुं, (पालयतीति । पालि + ण्वुल् ।) घोटकरक्षकः । तत्पर्य्यायः । अश्वरक्षः २ वल्लभः ३ । इति जटाधरः ॥ चित्रकवृक्षः । इति राजनिर्घण्टः ॥ पालनकर्त्तरि, त्रि । यथा, प्रायश्चित्ततत्त्व । “गोपालको गवां गोष्ठे यस्तु धूमं न कारयेत् । मक्षिकालीननरके मक्षिकाभिः स भक्ष्यते ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालक¦ पु॰ पालयति पाल--ण्वुल्।

१ अश्वरक्षके जटा॰

२ चित्रकवृक्षे पु॰ राजनि॰

३ पालनकर्त्तरि त्रि॰ स्त्रियांटाप कापि अतैत्त्वम् एतदन्तस्य पुंयोगेऽपि टाप्गोपालकस्य पत्नी गोपालिका इत्येव न ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालक¦ mfn. (-कः-का-कं) Who or what protects, nourishes, &c. m. (-कः)
1. A horse-keeper, a groom.
2. A cherisher, a protector, a guar- dian.
3. A prince.
4. A horse.
5. The chitraka tree. E. पाल् to nourish, aff. ण्वुल् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालकः [pālakḥ], [पाल्-ण्वुल्]

A guardian, protector.

A prince, king, ruler, sovereign.

A groom, horsekeeper.

A horse.

The Chitraka tree.

A fosterfather.

Protection.

One who maintains or observes (as a promise &c.). -कम् A spittoon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालक mf( इका)n. guarding , protecting , nourishing W.

पालक m. a guardian , protector MBh. ( f( इका). )

पालक m. a foster-father Ra1jat.

पालक m. a prince , ruler , sovereign ib. BhP.

पालक m. a world-protector(= लोक-प्) Ka1m.

पालक m. a horse-keeper , groom L.

पालक m. a maintainer , observer Ma1rkP.

पालक m. a species of plant with a poisonous bulb Sus3r.

पालक m. Plumbago Zeylanica L.

पालक m. a horse L.

पालक m. N. of sev. princes Mr2icch. Katha1s. Pur.

पालक n. a spittoon Gal. (See. पालabove ).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of पृअद्योत and father of विशाख- yupa. भा. XII. 1. 3.
(II)--a son of बालक, ruled for २८ years (२४ वा। प्।). Br. III. ७४. १२५; M. २७२. 3. वा. ९९. ३१२.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀLAKA : A son born to the King Caṇḍamahāsena of his wife Aṅgāravatī. Aṅgāravatī got two sons. The other son was named Gopālaka. (Kathāmukhalambaka, Kathāsaritsāgara).


_______________________________
*7th word in right half of page 546 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालक पु.
एक प्रकार का बकरा, जो रक्ताभ हो एवं जो सींग वाला हो, जिनमें प्रत्येक (सींग) का परिमाण 4 अंगुल हो। पशु की कामना वाला यजमान यज्ञ में वध्य के रूप में इसे अर्पित करे, श्रौ.को. (अं.) 1.1158 (कात्यायन परि., छागलक्षण)।

"https://sa.wiktionary.org/w/index.php?title=पालक&oldid=500920" इत्यस्माद् प्रतिप्राप्तम्