यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालागली f. the fourth and least respected wife of a prince ib.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pālāgalī is the name of the fourth and least respected wife of the king.[१] See Pati.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालागली स्त्री.
निमन् कुल में उत्पन्न रानी = पालकनी, आप.श्रौ.सू. 2०.1०.2 (अश्वमेघयज्ञ); द्रष्टव्य-महेन्दले एम्.ए JOIB 15, 1966, पृ. 4०3-5। पावकवती द्वि.व. (पावक + मतुप् + ङीप्) दो ऋचायें ‘अपाम् इदं न्ययनम्’ एवं ‘नमस्ते’, तै.सं. 4.6.1.3, इनका प्रयोग ‘सामिधेनियों’ में ‘समिध्यमान’ एवं ‘समिधो’ के बीच में ‘धाय्याओं’ के रूप में होता है, श्रौ.को. (अं.) I.595; ऋ.वे. 1०.142.7 एवं 8.75.1०।

  1. Śatapatha Brāhmaṇa, xiii. 4, 1, 8;
    5, 2, 8, etc.
"https://sa.wiktionary.org/w/index.php?title=पालागली&oldid=479246" इत्यस्माद् प्रतिप्राप्तम्