यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाषाणः, पुं, (पषति पीडयत्यनेनेति । पष पीडने + बाहुलकात् आनच् । “पषेर्णिच्च ।” २ । ९० । इत्युज्ज्वलदत्तोक्त्या स च णित् ।) प्रस्तरः । तत्- पर्य्यायः । ग्रावः २ उपलः ३ अश्मा ४ शिला ५ दृषत् ६ । इत्यमरः । २ । ३ । ४ ॥ दृशत् ७ । इति भरतः ॥ प्रस्तरः ८ पारावुकः ९ पारटीटः १० मृन्मरुः ११ काचकः १२ । इति शब्दरत्नावली ॥ (यथा, देवीभागवते । ४ । २१ । ५४ । “गतेऽथ नारदे कंसः समाहूयाथ बालकम् । पाषाणे पोथयामास सुखं प्राप च मन्दधीः ॥” पाषाणादिनिर्म्मितत्वात् देवताप्रतिमादि । यथा, आर्य्यासप्तशत्याम् । ३८६ । “पूजां विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च । तदुभयविप्रतिपन्नः पश्यतु गीर्व्वाणपाषाणम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाषाण पुं।

पाषाणः

समानार्थक:पाषाण,प्रस्तर,ग्रावन्,उपल,अश्मन्,शिला,दृषद्

2।3।4।1।1

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

 : पतितस्थूलपाषाणः, पर्वतनिर्गतशिलाखण्डः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाषाण¦ पु॰ पिन{??} पिष--संचूर्णने आनच् पृषो॰।

१ प्रस्तरेअमरः अल्पार्थे ङीप्।

२ पाषाणी (वाटखारा)

२ तु-लामानपाषाणे स्त्री शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाषाण¦ m. (-णः) A stone in general. f. (णी) A small stone used as a weight. E. पिश् to grind, (condiments upon,) घञ् aff. आनच् added, and the deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाषाणः [pāṣāṇḥ], [पिनष्टि पिष् संचूर्णने आनच् पृषो˚ Tv.] A stone.

णी A small stone used as a weight.

A spear.-Comp. -गर्दभः a hard swelling on the maxillary joint. -चतुर्दशी N. of a festival on the 14th day of the month of Mārgaśīrṣa, when the sun is in the वृश्चिकराशि, in honour of Gaurī. In this festival sweet balls shaped like a पाषाण are prepared. -दारकः, -दारणः a stonecutter's chisel. -शीला a flat stone. -सन्धिः a cave or chasm in a rock. -हृदय a. stonehearted, cruel, relentless.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाषाण m. ( ifc. f( आ). ; according to Un2. ii , 90 Sch. fr. पष्; See. पाशी)a stone Br. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=पाषाण&oldid=298287" इत्यस्माद् प्रतिप्राप्तम्