यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्गम्, क्ली, (पिञ्जतीति । पिजि वर्णे + अच् । न्यङ्- क्वादित्वात् कुत्वम् ।) बालकः । इति मेदिनी । गे, १२ ॥ हरितालम् । इति राजनिर्घण्टः ॥

पिङ्गः, पुं, (पिजि वर्णे + अच् । कुत्वञ्च ।) पिङ्गल- वर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ । १६ ॥ (यथा, महाभारते । १ । १२३ । ३२ । “पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥”) मूषकः । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग पुं।

कपिलवर्णः

समानार्थक:कडार,कपिल,पिङ्ग,पिशङ्ग,कद्रु,पिङ्गल,बभ्रु,हरि

1।5।16।2।3

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग¦ पु॰ पिजि--वर्णे--अच् न्यङ्का॰ कुत्वम्।

१ मूषिके मेदि॰स्त्रियां ङीष्।

२ दीपशिखाभे वर्णे पु॰
“पिङ्गो दीपशि-खामः स्यात् पिङ्गलः पद्मधूलिबत्”।

३ तद्वति त्रि॰[Page4325-a+ 38] अमरः गौरा॰ पाठात् स्त्रियां ङीप्। कडारा॰ पाठात्अस्य पूर्वनिपातः।

४ ऋषिभेदे पु॰ तेन प्रोक्तः कल्पः णिनिपैङ्गिन् तत्प्रोक्ते कल्पे। पिङ्ग + अस्त्र्यर्धे सिध्मा॰ वा लच्। प्रिङ्गल तद्वर्णयुते त्रि॰ पक्षे मतुप् मस्य वः। पिङ्गवत्तत्रार्थे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं) Of a tawny colour. m. (-ङ्गः)
1. Tawny, (the colour.
2. A rat.
3. A buffalo. n. (-ङ्गं) A young animal. f. (-ङ्गा)
1. A yellow dye: see गोरोचना।
2. Asafœtida.
3. A tubular vessel of the body, which according to the Y4oya system, is the channel of respiration and circulation for one side.
4. A name of DURGA
4.
5. Turmeric.
6. Bamboo manna. f. (-ङ्गी) A sort of Mimosa, (M. suma, Rox.) E. पिजि to colour, aff. अच्; or पिङ्ग tawny, aff. टाप्, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग [piṅga], a. [पिञ्ज्-वर्णे अञ्च न्यङ्क्व ˚कुत्वम्] Reddish-brown, tawny, yellow-red; अन्तर्निविष्टामलपिङ्गतारम् (विलोचनम्) Ku. 7.33; Bhāg.4.5.13; Mv.5.44.

ङ्गः The tawny colour.

A buffalo.

A rat.

ङ्गा Turmeric.

Saffron.

A kind of yellow pigment.

An epithet of Durgā.

A bow-string.

A tubular vessel of the human body which according to the Yoga system is the channel of respiration and circulation for one side.-ङ्गम् A young animal. -Comp. -अक्ष a. having reddish-brown eyes, red-eyed; विद्युद्विस्पष्टपिङ्गाक्षः Mb.1. 23.7.

(क्षः) an ape.

an epithet of Śiva. -ईक्षणः an epithet of Śiva. -ईशः an epithet of fire. -कपिशा a species of cockroach. -चक्षुस् m. a crab. -जटः an epithet of Śiva. -मूलः a carrot. -सारः yellow orpiment (Mar. हरताळ). -स्फटिकः 'yellow crystal', a kind of gem (गोमेद).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग पिङ्गर, पिङ्गलSee. under पिञ्ज्, col. 3.

पिङ्ग mf( आ)n. yellow , reddish-brown , tawny MBh. Ka1v. etc. (See. g. कडारा-दि)

पिङ्ग m. yellow (the colour) L.

पिङ्ग m. a buffalo L. : a mouse L.

पिङ्ग m. N. of one of the sun's attendants L.

पिङ्ग m. of a man A1s3vS3r. (See. पैङ्गि, गिन्)

पिङ्ग m. ( पिङ्ग, in one place पिन्ग) , N. of a kind of divine being (?) AV. viii , 6 , 6 ; 18 etc.

पिङ्ग m. a kind of yellow pigment(See. गो-रोचना)

पिङ्ग m. the stalk of Ferula Asa Foetida L.

पिङ्ग m. turmeric , Indian saffron L.

पिङ्ग m. bamboo manna W.

पिङ्ग m. N. of a woman MBh.

पिङ्ग m. of दुर्गाW.

पिङ्ग m. a tubular vessel of the human body which according to the योगsystem is the channel of respiration and circulation for one side ib.

पिङ्ग n. orpiment L.

पिङ्ग n. a young animal MW.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a मध्यमाध्वर्यु. Br. II. ३३. १६.
(II)--Tripravara. M. १९६. ३३.
"https://sa.wiktionary.org/w/index.php?title=पिङ्ग&oldid=432599" इत्यस्माद् प्रतिप्राप्तम्