यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटकः, पुं, क्ली, (पेटतीति । पिट् + क्वुन् ।) वंश- वेत्रादिमयसमुद्गकः । पेटारी इति पेटा इति पेडा इति च ख्यातः । तत्पर्य्यायः । पेटकः २ पेडा ३ मञ्जूषा ४ । इत्यमरः । २ । १० । ३० ॥ आद्यौ स्वल्पपेटिकायाम् । इति स्वामी ॥ पेटः ५ पेटिका ६ तरिः ७ तरी ८ मञ्जुषा ९ पेडिका १० । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये । ५० । ८६ । “कुद्दालदात्रपिटकास्तद्वत् स्थाल्यादिभाज- नम् ॥”) विस्फोटे, त्रि । इति मेदिनी । के, १२० ॥ (देहे- स्थानभेदेन जातस्यास्य शुभाशुभमुक्तम् । यथा, बृहत्संहितायाम् । ५२ । १ -- १० । “सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये । ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् ॥ सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्द्ध्नि- सौभाग्यमाराद् दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशी- लताञ्च । तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्ट- दृष्टिं प्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चाति चिन्ताम् ॥ घ्राणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभं कुर्य्युस्तद्वच्चिबुकतलगा भूरि वित्तं ललाटे । हन्वोरेवं गलकृतपदा भूषणान्यन्नपाने श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरूपम् ॥ शिरःसन्धिग्रीवाहृदयकुचपार्श्वोरसि गता अयोघातं घातं सुततनयलाभं शुचमपि । प्रियप्राप्तिं स्कन्धेऽप्यटनमथ भिक्षार्थमसकृद्- विनाशं कक्षोत्था विदधति धनानां बहु सुखम् ॥ दुःखशत्रुनिचयस्य विघातं पृष्ठबाहुयुगजा रचयन्ति । संयमञ्च मणिबन्धनजाता भूषणाद्यमुपबाहुयुगोत्थाः ॥ धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युदरगाः सुपानान्नं नाभौ तदध इह चौरैर्धनहृतिम् । धनं धान्यं घस्तौ युवतिमथ मेढ्रे सुतनयान् धनं सौभाग्यं वा गुदवृषणजाता विदधति ॥ ऊर्वोर्यानाङ्गनालाभं जान्वोः शत्रुजनात् क्षतिम् । शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः ॥ स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम् । बन्धनमङ्गुलिनिचये- ऽङ्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥ उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभीघाताः । धन्या भवन्ति पुंसां तद्विपरीतास्तु नारीणाम् ॥ इति पिटकविभागः प्रोक्त आ मूर्द्धतोऽयं व्रणतिलकविभागोऽप्येवमेव प्रकल्प्यः । भवति मशकलक्ष्मावर्त्तजन्मापि तद्व- न्निगदितफलकारि प्राणिनां देहसंस्थम् ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटक वि।

विस्फोटः

समानार्थक:विस्फोट,पिटक

2।6।53।2।5

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका। कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

पिटक पुं।

पेटकः

समानार्थक:पिटक,पेटक,पेटा,मञ्जूषा

2।10।29।3।1

पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु। पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटक¦ पु॰ पिट--बा॰ क्वुन्। (पेटरा) वेत्रादिनिर्मिते समु-द्गकाकारे पदार्थे अमरः। तेन हरति उत्ससङ्गा॰ ठञ्। पैटकिक पेटकेन हारिणि त्रि॰।

२ स्फोटके पु॰ मेदि॰। देहजातस्फोटशुभाशुभादिकं वृ॰ सं॰

५२ अ॰ उक्तं यथा(
“सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये। ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम्। सुस्निग्ध-व्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमाराद्-दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतांच। तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्टदृष्टिंप्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चातिचिन्ताम्। घोणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभं कुर्युस्तद्वच्चिवु-कतलगा भूरि वित्तं ललाटे। हन्वोरेवं गलकृतपदाभूषणान्यन्नपाने श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरू-पम्। शिरःसन्धिग्रीवाहृदयकुचपार्श्चोरसि गता अयोघातंघातं सुततनयलाभं शुचमपि। प्रियप्राप्तिं स्कन्धेऽप्यटन-मथ भिक्षार्थमसकृद्विनाशं कक्षोत्था विदधति धनानांबहुसुखम्। दुःखशत्रु निचयस्य विघातं पृष्ठबाहुयुगजारचयन्ति। संयमं च मणिबन्धनजाता भूषणाद्यमुपबा-हुयुगोत्थाः। धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युद-रगाः सुपानान्नं नाभौ तदथ इह चौरैर्धनहृतिम्। धनंधान्य नस्तौ युवतिमथ मेढ्रे सुतनयान् धनं सोभाग्यं[Page4327-a+ 38] वा गुदवृषणजाता विदधति। ऊर्वोर्यानाङ्गनालाभंजान्वोः शत्रुजनात् क्षतिम्। शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः। स्फिक्पार्ष्णिपादजाता धनना-शागम्यगमनमध्वानम्। बन्धनमङ्गुलिनिचयेऽङ्गुष्ठे चज्ञातिलोकतः पूजाम्। उत्पातगण्डपिटका दक्षिणतोवामतस्त्वभीघाताः। धन्या भवन्ति पुंसां तद्विपरीतास्तुनारीणाम्। इति पिटकविभागः प्रोक्त आमूर्द्धतोऽयंव्रणतिलकविभागोऽप्येवमेव प्रकलप्यः। भवति मशक-लक्ष्मावर्तजन्मापि तद्वन्निगदितफलकारि प्राणिनां देह-संस्थम्”।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटक¦ mfn. subst. (-कः-का-कं) A boil, an ulcer. m. (-कः)
1. A basket, a box.
2. A large basket, or receptacle of basket work, for keeping grain, &c.; a granary.
3. An ornament on Indra's banner. E. पिट् to collect, aff. क्कुन्; also पिट and पेटक |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटकः [piṭakḥ] कम् [kam], कम् 1 A box, basket; सशूर्पपिटकाः सर्वे Mb.5. 155.7.

A granary.

A pimple, pustule, small boil or ulcer; (also पिटका or पिटिका in this sense); ततो गण्डस्योपरि पिटका संवृत्ता Ś.2; सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये । ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् ॥ Bṛi. S.52.1.

A kind of ornament on the banner of Indra.

A collection of writings; as विनयपिटकम्.

का A small boil or pimple;

A box, basket; खनित्रपिटके चोभे समानयत गच्छत Rām.2.37.5.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिटक mf( आ)n. (usually n. )a basket or box MBh. R.

पिटक mf( आ)n. etc. ( ifc. इकाMa1nGr2. )

पिटक mf( आ)n. a granary W.

पिटक mf( आ)n. a collection of writings (ci1. त्रि-प्)

पिटक mf( आ)n. a boil , blister Car. (printed पिठक) Ja1takam.

पिटक mf( आ)n. a kind of ornament on इन्द्र's banner MBh. Var.

पिटक m. N. of a man (also पिटाक) g. शिवा-दिL.

"https://sa.wiktionary.org/w/index.php?title=पिटक&oldid=299487" इत्यस्माद् प्रतिप्राप्तम्