यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपीलः [pipīlḥ] पिपीली [pipīlī], पिपीली An ant; न चाहं कामये पापमपि कीट- पिपीलयोः Mb.5.163.26.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिपील m. ( पीड्?)an ant RV. MBh.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pipīla, ‘ant,’ is mentioned in the Rigveda (x. 16, 6) as eating the flesh of the dead.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पिपील&oldid=473926" इत्यस्माद् प्रतिप्राप्तम्