यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पलिः, स्त्री, (पिपर्त्तीति । पॄ लि पूर्त्तौ + बाहु- लकात् अलच् । गौरादित्वात् ङीष् । ह्नस्वः । पृषोदरादित्वात् साधुः ।) पिप्पली । इति शब्दरत्नावली ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पलि¦ f. (-लिः) Long-pepper: see पिप्पल।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पलिः [pippaliḥ] ली [lī], ली f. Long pepper.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पलि f. long pepper , A1past.S3r.

पिप्पलि n. (with वसिष्ठस्य)N. of a सामन्.

"https://sa.wiktionary.org/w/index.php?title=पिप्पलि&oldid=500954" इत्यस्माद् प्रतिप्राप्तम्