यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश, श प अवयवे । इति कविकल्पद्रुमः ॥ (तुदां-मुचां-परं अकं-सेट् ।) श प, पिंशति पटः अवयवी स्यादित्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश¦ अवयये समूहस्यांशभावे अक॰ दीपनायां सक॰ तुदा॰मुचा॰ पर॰ सेट्। पिंशति घटः समूहीभवतीत्यर्थः।
“त्वष्टा रूपाणि पिंशतु” ऋ॰

१० ।

१८

४ ।

१ दीपयतु इत्यर्थःअपेशीत् पिपेश।

पिश(स)¦ त्रि॰ पिश--क।

१ पापनिर्मुक्ते

२ बहुरूपे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश¦ r. 1st. cl. (पिंशति)
1. To be decomposed, to be reduced to consti- tuent parts.
2. To be organised.
3. To enlighten, to light. अवयवे समूहस्यांशभावे अक० दीपनायांसक० तुदा० मुचा० पर० सेट् |

पिश(स)¦ mfn. (-शः-शा-शं) Free from sin. n. (शं) Having many forms. E. पिश to organise, aff. क |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश [piśa], a.

Free from sin

Multiform.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिश m. = रुरु, a sort of deer (probably so called from its colour ; See. next) RV. i , 64 , 8 ( Sa1y. )

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśa is found in one passage of the Rigveda,[१] where Sāyaṇa takes it to mean a deer (ruru).

  1. i. 64, 8. Cf. Av. xix. 49, 4;
    Zimmer, Altindisches Leben, 83;
    Max Müller, Sacred Books of the East, 32, 118;
    Geldner, Rigveda, Glossar, 110.
"https://sa.wiktionary.org/w/index.php?title=पिश&oldid=500956" इत्यस्माद् प्रतिप्राप्तम्