यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्टम्, क्ली, (पिष्यते स्मेति । पिष + क्तः ।) सीस- कम् । इति रत्नमाला ॥ पिष्टकः । यथा, -- “अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् । घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् ॥” * ॥ अस्य गुणाः । “पिष्टं प्राणकरं रूक्षं विदाहि गुरु दुर्ज्जरम् । शालिपिष्टमया भक्ष्याः कफपित्तविनाशनाः । वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः ॥ सगुडाः सतिलाश्चैव सक्षौद्रक्षारशर्कराः । भक्ष्या बल्याश्च हृद्याश्च गुरवो बृंहणाः परम् ॥ सस्नेहाः स्नेहसिक्ताश्च भक्ष्या गोधूमसम्भवाः । गुरवस्तर्पणा हृद्या बलोपचयवर्द्धनाः ॥ मर्द्दितां समितां क्षीरनारिकेलघृतादिभिः । अवग्राह्य घृते पक्त्वा घृतपूरोऽयमुच्यते ॥ घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः । रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः ॥” गोधूमचूर्णं समिता । “समिता मधुदुग्धेन खण्डैलामरिचादिभिः । घृते पक्त्वा क्षिपेत् खण्डे संयावो बृंहणो गुरुः ॥ समिता वेष्टिता मध्ये मधु दत्त्वा घृते शृता । मधुमस्तकमुद्दिष्टं तद्वृष्यं गुरु दुर्जरम् ॥” इति राजवल्लभः ॥ पर्पटशस्कुलीफेनकवटलड्डुकानां गुणास्तत्त- च्छब्दे द्रष्टव्याः ॥ * ॥ चूर्णीकृते, त्रि ॥ (यथा, कथासरित्सागरे । ६ । ४१ । “कृत्वा तांश्चणकान् पिष्टान् गृहीत्वा जल- कुम्भिकाम् । अतिष्ठं चत्वरे गत्वा छायायां नगराद् बहिः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्ट¦ न॰ पिष--क्त।

१ सीसके रत्नमाला

२ पिष्टके पु॰ न॰
“अ-न्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः। पयसोऽष्टगुणंर्मासं मांसादष्टगुणं घृतम्। घृतादष्टगुणं तैलं मर्दनान्नच भक्षणात्” वैद्य॰ अस्य गुणाः
“पिष्टं प्राणकरं रूक्षंविदाहि गुरु दुर्जरम्। शालिपिष्टमया भक्ष्याः कफपि-{??}विनाशनाः। वैदला गुरवो भक्ष्या विष्टम्भिसृष्ट-मारुताः। सगुडाः सतिलाश्चैव सक्षौद्रक्षारशर्कराः। मक्ष्या बल्याश्च हृद्याश्च गुरवोवृंहणा परम्। सस्नेहाः{??}हमिक्ताश्च भक्ष्मा गोधूमसम्भवाः। गुरवस्तर्पणाहृद्या वलोपचयवर्द्धनाः। मर्दितां समितां क्षीरनारिकेलघृतादिभिः। अवग्राह्य घृते पक्त्वा घृतपूरोय-मुच्यते। घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः। रक्त-पित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः”। गोधूमचूर्णंसमिता।
“समिता मधुदुग्धेन खण्डैलामरिचादिभिः।{??}ते पक्ता क्षिपेत् खण्डे संयावो वृंहणो गुरुः। समितावेष्टिता मध्ये मधु दत्त्वा घृते शृता। मधुमस्तकमुद्दिष्टंतद्वप्यं गुरु दुर्जरम्” राजव{??}मः।

३ रूपे न॰ निघण्टुः[Page4339-b+ 38]

४ चूर्णिते त्रि॰।

५ ऋषिभेदे पु॰। तस्यापत्यम शिवा॰ अण्। पैष्ट तदपत्ये पुंस्त्री॰। ततः गोत्रप्रत्ययस्य बहुत्वे मुन्तेअद्वन्द्वे च उपषा॰ लुक्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Ground, pounded, bruised.
2. Clasped, (as the hands,) squeezed, rubbed together.
3. Kneaded. n. (-ष्टं)
1. Lead.
2. The flour or meal of any thing that is ground. E. पिष् to pound or bruise, aff. क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्ट [piṣṭa], p. p. [पिष-क्त]

Ground, powdered, crushed; यत् पिषतामपि नॄणां पिष्टो$पि तनोषि परिमलैः पुष्टिम् Bv.1.12.

Rubbed together, squeezed or clasped (as the hands).

Kneaded.

ष्टम् Anything ground, a ground substance.

Flour, meal; पिष्टं पिनष्टि he 'grinds flour';i. e. does a useless work or a profitless repetition.

Lead. -Comp. -अद a. eating flour. -उदकम् water mixed with flour; पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया Mb.1.131.57. -पचनम् a pan for parching flour, a boiler &c. -पशुः an effigy of a beast made with flour.-पाकभृत् m. a boiler. -पाकः a quantity of baked flour. -पाचकम् a boiler. -पिण्डः a cake or a ball of flour. -पूर see घृतपूर. -पेषः, -पेषणम् 'grinding flour' i.e. doing any useless work or vain or profitless repetition. ˚न्यायः see under न्याय. -मेहः a variety of diabetes. -वर्तिः a kind of small ball made of the flour of barley, pulse or rice. -सौरभम् (pounded) sandal wood.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्ट mfn. (for 2. See. पिष्)fashioned , prepared , decorated (superl. -तम) RV. AV. VS.

पिष्ट n. = रूपNaigh. iii , 7.

पिष्ट mfn. (for 1. See. above ) crushed , ground etc. RV. etc.

पिष्ट mfn. clasped , squeezed , rubbed together (as the hands) W.

पिष्ट mfn. kneaded ib.

पिष्ट m. a cake , pastry L.

पिष्ट m. N. of a man g. शिवा-दि

पिष्ट m. pl. his descendants g. उपका-दि

पिष्ट n. flour , meal , anything ground( न पिनष्टि पिष्टम्, " he does not grind flour " i.e. he does no useless work) BhP.

पिष्ट n. lead L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piṣṭa (‘pounded’), n., ‘meal,’ ‘flour,’ is mentioned in the Brāhmaṇas.[१] In the Atharvaveda[२] reference is made to pounded beans (māṣāḥ).

  1. Aitareya Brāhmaṇa, ii. 9;
    Śatapatha Brāhṃaṇa, i. 1, 4, 3;
    2, 1, 2;
    vi. 5, 1, 6, etc.
  2. xii. 2, 53.
"https://sa.wiktionary.org/w/index.php?title=पिष्ट&oldid=473938" इत्यस्माद् प्रतिप्राप्तम्