यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पी, ङ य पाने । इति कविकल्पद्रुमः ॥ (दिवां- आत्मं-सकं-अनिट् ।) ङ य, पीयते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पी¦ पागे दि॰ सक॰ आत्म॰ अनिट्। पीयते अपेष्ट। ल्यप्
“निपीक्ष यस्य क्षितिरक्षिणः कथाम्” नैषधः पिबतेस्तुनिपाय इत्ये{??}।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पी(ङ)पीङ्¦ r. 4th cl. (पीयते) To drink. दि० सक० आत्म० अनिट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पी [pī], 4 Ā. (पीयते) To drink; तव वदनभवामृतं निपीय Mk. 1.13; N.1.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पी (connected with 1 पाto which belong pass. पीयते, pp. पीत, पीत्वाetc. ) cl.4 A1. पीयते, to drink MBh. Dha1tup. xxvi , 32.

पी or पि(connected with प्यै) , cl.1 A1. पयते( cl.2 A1. pr.p. पियानcl.3 P. Impv. पीपिही; impf. अपीपेत्, अपीपयत्; Subj. पिप्यतम्, ताम्; पीपयत्A1. यन्त, p. A1. पाप्यान; pf. P. पीपाय. 2. sg. पीपेथ, 3. pl. पिप्युर्; p. A1. पीप्यान) , to swell , overflow , be exuberant , abound , increase , grow; (trans.) to fatten , cause to swell or be exuberant , surfeit RV.

"https://sa.wiktionary.org/w/index.php?title=पी&oldid=303317" इत्यस्माद् प्रतिप्राप्तम्