यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीततण्डुलः, पुं, (पीतस्तण्डुलोऽस्य ।) कङ्कुनी । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीततण्डुल¦ पु॰ पीतस्तण्डुलो यस्य। (काङ्गनी)

१ घान्यभेदेहेमच॰।

२ क्षीरिकावृक्षे स्त्री टाप्। राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीततण्डुल/ पीत--तण्डुल m. Panicum Italicum Gal.

"https://sa.wiktionary.org/w/index.php?title=पीततण्डुल&oldid=303727" इत्यस्माद् प्रतिप्राप्तम्