यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनसः, पुं, (पीनं स्थूलमपि जनं स्यति नाशय- तीति । सो + कः ।) नासिकारोगविशेषः । पीनास इति भाषा । तत्पर्य्यायः । प्रतिश्यायः २ । इत्यमरः । २ । ६ । ५१ ॥ अपीनसः ३ प्रतिश्याः ४ । इति भरतः ॥ नासिकामयः ५ । इति शब्दरत्नावली ॥ तस्य निदानं यथा, -- “आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चैव नासा । न वेत्ति यो गन्धरसांश्च जन्तु- र्जुष्टं व्यवस्येत् खलु पीनसेन ॥ तञ्चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् ॥” इति माधवकरः ॥ आमपीनसलक्षणं यथा, -- “शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः । क्षामः ष्ठीवति चाभीक्ष्णमामपीनसलक्षणम् ॥” पक्वपीनसलक्षणं यथा, -- “आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जात । स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम् ॥” * ॥ तस्यौषधानि यथा, -- “सर्व्वेषु सर्व्वकालं पीनसरोगेषु जातमात्रेषु । मरिचं गडेन दषा भञ्जीत नरः मुखं लभते ॥ १ कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी । एषां चूर्णं कषायं वा दद्यादार्द्रकजै रसैः ॥ पीनसे स्वरभेदे च नासास्रावे हलीमके । सन्निपाते कफे वाते कासे श्वासे च शस्यते ॥ २ ॥ व्योषचित्रकतालीशतिन्तिडीकाम्लवेतसम् । सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ॥ व्याषादिकमिदं चूर्णं पुराणगुडमिश्रितम् । पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥” ३ ॥ इति भावप्रकाशः ॥ * ॥ “पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम् । सर्व्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥” इति गारुडे १८९ अध्यायः ॥ (अस्य चिकित्सान्तरं यथा, -- “वातात् सकासवैस्वर्य्यं सक्षारं पीनसे घृतम् । पिबेद्रसं पयश्चोष्णं स्नैहिकं धूममेव वा ॥” “दशमूलस्य निष्क्वाथे रास्नामधुककल्कवत् । सिद्धं ससैन्धवं तैलं दशकृत्वो गुणाः स्मृतम् । स्निग्धस्यास्थापनैर्दोषं निर्हरेद्वातपीनसे ॥ स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसैर्हितम् । उष्णाम्बुना स्नानपाननिवातोष्णप्रतिश्रयः । चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत् । पैत्ते सर्पिः पिबेत् सिद्धं शृङ्गबेरशृतम्पयः ॥ पाचनार्थं पिबेत् पक्वे कार्य्यमूर्द्ध्वविरेचनम् । पाठाद्विरजनीमूर्व्वापिप्पलीजातिपल्लवैः ॥ दन्त्या च साधितं तैलं नस्यं सम्पक्वपीनसे । पूयास्रे रक्तपित्तघ्नाः कषायो लवणानि च ॥ पाकदाहाद्यरुक्षेषु शीता लेपाः ससेचनाः । घ्रेयनस्योपचारश्च कषायस्वादुतिक्तकाः ॥” “गौरवारोचकेष्वादौ लङ्घनं कफपीनसे । स्वेदाः सेकाश्च पाकार्थं लिप्ते शिरसि सर्पिषा ॥ लशुनं मुद्गचूर्णेन व्याषक्षारसमायुतम् । देयं कफघ्नं वमनमुत्क्लिष्टश्लेष्मणे हितम् ॥ अपीनसे पूतिनस्ये घ्राणस्रावसकण्डुके । घूमः शस्तोऽवपीडश्च कटुभिः कफपीनसे ॥ मनःशिला वचाव्योषं विडङ्गं हिङ्गु गुग्गुलुः । चूर्णो घ्रेयः प्रधमनः कटुभिश्च फलैस्तथा ॥” “स्निग्धस्य व्याहते वेगे छर्द्दनं कफपीनसे । वमनीयशृतक्षीरतिलमाषयवागुभिः ॥” “सर्व्वजित् पीनसे दुष्टे काय्यं शोफे च शोफजित् । क्षारोऽर्व्वुदाधिमांसेषु क्रिया सर्व्वेष्ववेक्ष्य च ॥” इति चरके चिकित्सास्थाने २६ अध्याये ॥ “सर्व्व एव प्रतिश्याया नरस्याप्रतिकारिणः । कालेन रोगजनना जायन्ते दुष्टपीनसाः ॥ वाधिर्य्यमान्ध्यमघ्राणं घोरांश्च नयनामयान् । कासाग्निसादशोफांश्च वृद्धाः कुर्व्वन्ति पीनसाः ॥” इत्युत्तरतन्त्रे चतुर्व्विंशेऽध्याये सुश्रुतेनोक्तम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनस पुं।

नासारोगः

समानार्थक:प्रतिश्याय,पीनस

2।6।51।2।5

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनस¦ पु॰ पीनं पीनतां स्यति सो--क।

१ नासिकारोगभेदेप्रतिश्याये अमरः तद्रोगस्य निदानादि माघवकरीक्तं यथा(
“आनह्यते यस्य विशुष्यते च प्रक्लिद्यते घूप्यति चैव-[Page4347-a+ 38] नासा। न येत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्{??}लु पीनसेन। तञ्चागिकश्लेष्ममवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम्”। आमपीनसलक्षणं यथा
“शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः। क्षामः ष्ठीवतिक्षाभीक्ष्ममाभपीनसलक्षणम्”। पक्वपीनसलक्षणं यथा
“आमलिङ्गाग्वितः श्लेष्मा घनः खेषु निमज्जति। स्वर-वर्णविशुद्धिश्च पक्वपीनसलक्षणम्”।

२ कर्कठ्यां स्त्रीराजनि॰ गौरा॰ ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनस¦ m. (-सः)
1. Cough, catarrh.
2. Cold, affecting the nose, in- flammation of the schneiderian membrane. E. पीन fat, षो to destroy, aff. क।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनसः [pīnasḥ], 1 Cold affecting the nose.

Cough, catarrh.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीनस/ पी-नस m. (prob. fr. पी= अपि+ नस्; See. अपी-नस)cold (affecting the nose) , catarrh Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पीनस&oldid=304338" इत्यस्माद् प्रतिप्राप्तम्