यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलुः, पुं, (पीलति प्रतिष्टम्नातीति । पील + “मृगय्वादयश्च ।” उणां । १ । ३७ । इति कुः ।) प्रसूनम् । परमाणुः । मतङ्गजः । अस्थि- खण्डम् । तालकाण्डः । इति मेदिनी । ले, ३२ ॥ बाणः । कृमिः । इति धरणिः ॥ कोङ्कणादि- देशे प्रसिद्धः फलवृक्षविशेषः । पील इति भाषा । तत्पर्य्यायः । गुडफलः २ श्रंसी ३ । इत्यमरः । २ । ४ । २८ ॥ शीतसहः ४ धानी ५ विरेचनः ६ फलशाखी ७ श्यामः ८ करभ- वल्लभः ९ ॥ (यथा, महाभारते । २ । ५० । ४ । “उष्ट्रवामीस्त्रिशतञ्च पुष्टाः पीलुशमीङ्गुदैः ॥”) अस्य फलगुणाः । श्लेष्मवायुगुल्मनाशित्वम् । पित्तदत्त्वम् । भेदकत्वम् । यत् स्वादु तिक्तं तत् नात्युष्णं त्रिदोषहरत्वञ्च । इति राज- निर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलु पुं।

पीलुः

समानार्थक:पीलु,गुडफल,स्रंसिन्

2।4।28।2।1

वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः। पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

पीलु पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

3।3।194।1।1

द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः। कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

पीलु पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

3।3।194।1।1

द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः। कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

पीलु पुं।

पुष्पम्

समानार्थक:सुमनस्,पुष्प,प्रसून,कुसुम,सुम,पीलु,प्रसव

3।3।194।1।1

द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः। कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः॥

अवयव : पुष्पमधुः,पुष्परेणुः

 : अविकसितपुष्पम्, विकासोन्मुखपुष्पम्, ईषद्विकासोन्मुखपुष्पम्, पाटलकुसुमः, जपा, तिलपुष्पम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलु¦ पु॰ पील--उ।

१ परमाणौ पीलुपाकः इति वैशेषि-कादयः। पीलुपाकप्रकारः कणादसूत्रोपस्करवृत्तौ



६ सूत्रे दृश्यः औलुक्यशब्दे सर्वदर्शसंग्रहोक्तं

१५

८७ पृ॰ दर्शितम्।

२ गजे

३ अस्थिखण्डे

४ तालकाण्डे

५ कुसुमे च मेदि॰

६ शरे

७ कृमौ चरणिः। कोङ्कणदे-शख्याते

८ गुडफलवृक्षे राजनि॰। तस्यगुणाश्च राजनि॰उक्ता यथा
“पीलुः श्लेष्म वायुगुल्मनाशनः पित्तदी[Page4347-b+ 38] मतः। यत् स्यादु तिक्तं तन्नोष्णं त्रिदोषहरणं फलम्” तस्वफलमण् तस्य लुक्।

९ तत्फले न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलु¦ m. (-लुः)
1. The name of a tree, applied in some places to the Careya arborea, and in others to the Salvadora persica; it is very commonly assigned also to all exotic, and unknown trees.
2. An elephant.
3. An arrow.
4. A flower.
5. The blossom of the Saccharum sara.
6. An atom.
7. An insect.
8. The metacarpus, the central part of the hand.
9. The stem of the palm tree. E. पील् to stop, aff. उ; also with कन् added, पीलुक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलुः [pīluḥ], [पील्-उ]

An arrow.

An atom; प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा Viś. Guṇa.552.

An insect.

An elephant.

The stem of the palm.

A flower.

A group of palm trees; Mb.7.178.24.

A kind of tree.

A heap of bones.

The central part of the hand. -लु n. The fruit of the Pīlu tree. -Comp. -पत्रः the Mūrvā plant.

पर्णी a kind of drug.

N. of two plants. -पाकवादिन् m. a Vaiśeṣika. (One who maintains the doctrine that heat acts only onthe atoms of matter, as of a jar, and not on the whole body.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीलु m. (See. Un2. i , 38 Sch. )a species of tree (Careya Arborea or Salvadora Persica L. ) MBh. R. etc.

पीलु m. a group of palm trees or the stem of the palm L.

पीलु m. a flower L.

पीलु m. the blossoms of Saccharum Sara L.

पीलु m. a piece of bone( अस्थि-खन्द) L.

पीलु m. an arrow L.

पीलु m. a worm L.

पीलु m. an atom Sarvad.

पीलु m. an elephant(See. Aribic ? , Persian ?) L.

पीलु n. the fruit of the पिलुtree AV.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pīlu is the name in the Atharvaveda[१] of a tree (Careya arborea or Salvadora persica) on the fruit of which doves fed.

  1. xx. 135, 12. Cf. Zimmer, Altindisches Leben, 62;
    Weber, Transactions of the Berlin Academy, 1895, 861.
"https://sa.wiktionary.org/w/index.php?title=पीलु&oldid=473942" इत्यस्माद् प्रतिप्राप्तम्