यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चली, स्त्री, (पुंसो भर्त्तुः सकाशात् चलति पुरुषा- न्तरं गच्छतीति । चल + अच् । गौरादित्वात् ङीष् ।) असती । इत्यमरः । २ । ६ । १० ॥ अस्या अमरोक्तपर्य्यायः कुलटाशब्दे लिखितः । तदति- रिक्तपर्य्यायो यथा, धृष्टा १ दुष्टा २ धर्षिता ३ । इति शब्दरत्नावली ॥ लङ्का ४ निशाचरी ५ त्रपारण्डा ६ । इति जटाधरः ॥ तस्याश्चरित्र- दोषादि यथा, -- “अहो ! को वेद भुवने दुर्ज्ञेयं पुंश्चलीमनः । पुंश्चल्यां यो हि विश्वस्तो विधिना स विडम्बितः । बहिष्कृतश्च यशसा धर्म्मेण स्वकुलेन च ॥ वाञ्छितं नूतनं प्राप्य विनश्यति पुरातनम् । सदा स्वकर्म्मसाध्या सा को वा तस्याः प्रियो- ऽप्रियः ॥ दैवे कर्म्मणि पैत्रे च पुत्त्रे ब्रन्धौ च भर्त्तरि । दारुणं पुंश्चलीचित्तं सदा शृङ्गारकर्म्मणि ॥ प्राणाधिकं रतिज्ञं सामृतदृष्ट्या हि पुंश्चली । रत्नप्रदं रत्यविज्ञं विषदृष्ट्या हि पश्यति ॥ सर्व्वेषां स्थलमस्त्येव पुंश्चलीनां न कुत्रचित् । दारुणा पुंश्चलीजातिनंरजातिभ्य एव च ॥ निष्कृतिः कर्म्मभोगान्ते सर्व्वेषामस्ति निश्चितम् । न पुंश्चलीनां विप्रेन्द्र ! यावच्चन्द्रदिवाकरौ ॥ अन्यासां कामिनीनाञ्च कीटं हन्तुञ्च या दया । सा नास्ति पुंश्चलीनान्तु कान्तं हन्तुं पुरातनम् ॥ रतिज्ञं नूतनं प्राप्य विषतुल्यं पुरातनम् । कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया ॥ * ॥ पृथिव्यां यानि पापानि पुंश्चलीष्वेव भारते । तिष्ठन्ति ताभ्यो न पराः पापिष्ठाः सन्तिकेचन ॥ पुंश्चलीपरिपक्वान्नं सर्व्वपातकमिश्रितम् । दैवे कर्म्मणि पैत्रे च देयं न च तथा जलम् ॥ अन्नं विष्ठा पयो मूत्रं पुंश्चलीनाञ्च निश्चितम् । दत्त्वा पितृभ्यो देवेभ्यो भुक्त्वा च नरकं व्रजेत् ॥ शतवर्षं कालसूत्रे पचत्येव सुदारुणे । घोरान्धकारे कृमयस्तं दशन्ति दिवानिशम् ॥ पुंश्चल्यन्नञ्च यो भुङ्क्ते दैवाद्यदि नराधमः । सप्तजन्मकृतं पुण्यं तस्य नश्यति निश्चितम् ॥ आयुःश्रीयशसां हानिरिह लोके परत्र च । तस्माद्यत्नाद्रक्षणीयं पाकपात्रं कलत्रकम् ॥ पुंश्चलीदर्शने पुण्यं यात्रासिद्धिर्भवेद्ध्रुवम् । स्पर्शने च महापापं तीर्थस्नानाद्विशुध्यति ॥ स्नानं दानं व्रतञ्चैव जपश्च देवपूजनम् । निष्फलं पुंश्चलीनाञ्च भारते जीवनं वृथा ॥” उपस्थितसकामपुंश्चलीत्यागे दोषो यथा, -- “रहस्युपस्थितां कामात् पुंश्चलीञ्चेज्जितेन्द्रियः । परित्यजेद्धर्म्मभयादधर्म्मान्नरकं व्रजेत् ॥” सर्व्वदैव तस्यास्तपस्वित्याज्यत्वं गर्हितत्वञ्च यथा, “उपस्थिता च या योषिदत्याज्या रागिणामपि । श्रुतौ श्रुतमिति त्याज्या सर्व्वदैव तपस्विनाम् ॥ अहो सर्व्वैः परित्याज्या पुंश्चली च विशेषतः । धनायुःप्राणयशसां नाशिनी दुःखदायिनी ॥ स्वकार्य्यतत्परा शश्वत् परकार्य्यविघातिनी । निष्ठरा नरघातिभ्यः सर्व्वापद्बीजरूपिणी ॥ विद्युद्दीप्तिर्जले रेखा लोभान्मैत्री यथा भवेत् । परद्रोहाद्यथा सम्पत् कुलटाप्रेमतत्परम् ॥ सर्व्वेभ्यो हिंस्रजन्तुभ्यो विपद्बीजा सदैव सा । यो विश्वसेत्तां संमूढो विपत्तस्य पदे पदे ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । २३ । २४ । ३२ अध्यायाः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चली स्त्री।

स्वैरिणी

समानार्थक:पुंश्चली,धर्षिणी,बन्धकी,असती,कुलटा,इत्वरी,स्वैरिणी,पांसुला

2।6।10।2।1

कान्तार्थिनी तु या याति संकेतं साभिसारिका। पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी॥

जन्य : कुलटायाः_पुत्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चली¦ स्त्री पुंसो भर्त्तुः सकाशात् चलति पुरुषान्तरं गच्छतिअच् मौरा॰ ङीष् पुंसोन्त्यलोपे अम्परे खयिरुस्तस्य
“संपुंकानाम् सः” बा॰ सः श्चुत्वम्।

१ असत्यां स्त्रियाम्अमरः। उपचारात्

३ पारदारिकपुरुषेऽपि।
“अरेखे-{??}युर्मवतिर्विच्छिन्नाभिश्च पुंश्चलाः” गरुडपु॰

६६ अ॰। पुंश्चसौनिन्दा ब्रह्मवै॰ पु॰ श्रीकृष्णजन्मख॰

२३ ।

२४ ।

३२ अ॰यथा
“अहो कोवेद भुवने दुर्ज्ञेयं पुश्चसीमनः। पुंश्चल्यांयो हि विंश्वस्तो विघिना स विडम्बितः। नहिष्कृतश्चयशसा धर्मेण स्वकुलेन च। वाञ्चितं तूतमं प्राप्य वि-सुञ्चति पुरातनम्। सदा स्वकर्मासाध्या सा को वातस्याः प्रियोऽप्रियः। दैवे कर्मणि पैत्रे च पुत्रे बन्धौच भर्त्तरि। दारुणं पुंश्चलीचित्तं सदा शृङ्गार क-र्मणि। प्राणाधिकं रतिज्ञं साऽमृतदृष्ट्या हि पुंश्चली। रत्नप्रदं रत्यविज्ञं विषदृष्ट्या हि पश्यति। सर्वेषांस्थलमस्त्येव पुंश्चलीनां म कुत्रचित्। दारुणा पुंश्चलीजातिर्नरजातिभ्य एव च। निष्कृतिः कर्मभोगान्तेसर्वेषामस्ति निश्चितम्। न पुंश्चलीना विप्रेन्द्र! याव-च्चन्द्रदिवाकरौ। अन्यासां कामिनीनाञ्च कीटं हन्तुञ्चता दया। सा भास्ति पुंश्चलीनान्तु कान्तं हन्तुं पुरा-तनम्। रतिज्ञं भूतनं प्राप्य विषतुल्यं पुरातनम्। कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया। पृथिव्यांयानि पापानि पुंश्चलीष्वेव भारते। तिष्ठन्ति ताभ्यो नपराः पापि{??}ः सन्ति केचन। पुंश्चसीपरिपकान्नं सर्बपातकमिश्रितम्। दैवे कर्मणि पैत्रे च देयं न च तथाजलम्। अन्नं विष्ठा पयो मूत्रं पुंश्चमीना{??} निश्चि-तम्। दत्त्वा पितृभ्यो देवेभ्यो भुक्त्वा च नरकं व्र{??}एत्। शनवर्षं कालसूत्रे पचत्येव सुदारुणे। घोरान्धकारेकृमयस्तददन्ति दिवानिशम्। पुंश्चल्यन्नञ्च यो भुङ्क्तेदैवाद्यदि नराघमः। सप्तजन्मकृतं पुण्य तस्य नश्यतिनिश्चितम्। आयुःश्रीयशसां हानिरिह लोके परत्रच। तस्माद्यत्राद्रक्षणोयं पाकपात्रं कलत्रकम्। पुंश्च-लीदर्शने पुण्यं यात्रासिद्धिर्भवेद्ध्रुवम्। स्पर्शच्चे चमहापापं नीर्थस्यानाद्विशुद्ध्यति। स्नानं दानं व्रत{??}इवजपश्च देवपूजनम्। निष्फलं पुंसलीनाञ्च मारते जीवनं{??}धा”।
“अहो सर्वै परित्याज्या पुंश्चली च विश-[Page4348-b+ 38] षतः। धनायुःप्राणयशसां नाशिनी दुःखदायिनी। स्वकार्य्यतत्परा शश्वत् परकार्य्यविघातिनी। निष्ठुरानरघातिभ्यः सर्वापद्वीजरूपिणी। विद्युद्दीप्तिर्जले रेखालोभान्मैत्री यथा भवेत्। परद्रोहाद्यथा सम्पत्कुलटा प्रेम तत्परम्। सर्वेभ्यो हिस्रजन्तुभ्यो विपद्बीजासदैव सा। योविश्वसेत्तां संमूढो विपत्तस्य पदे पदे”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चली¦ f. (-ली) A harlot, an unchaste woman. E. पुंस् a man, and चल् to go, affs. अच् and ङीष्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चली/ पुंश्--चली f. " running after men " , a harlot , courtezan AV. etc. (625096 -चलm. a fornicator VarBr2S. xxiii , 5 )

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंश्चली स्त्री.
(पुंसः परान् अनुरुध्य चलति, पुंस् + चल् + अच् (पचादि) + ङीष्) एक वेश्या, जो ब्रह्मचारी को गाली देती है, आप.श्रौ.सू. 21.19.5 (महाव्रत) = पुंश्चलू, का.श्रौ.सू. 13.3.36।

"https://sa.wiktionary.org/w/index.php?title=पुंश्चली&oldid=479279" इत्यस्माद् प्रतिप्राप्तम्